Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२४४
आरम्भ-सिद्धिः
-
राश्योः : स्वाम्यधिष्ठितयोः सतोरित्यर्थः । इह चोदयातशुद्धयाधिकारे दृष्टिमात्रेणैव कार्य, तेन पुष्टाऽपुष्टा वा दृष्टिरिति वि.षो नान्धेष्यः ॥ विवाहेषु द्वयो ह्या विशुद्धिरुदयास्तयोः। प्रतिष्ठादीक्षयोस्तावान स्तशुद्धौ तु नाऽऽग्रहः ॥ ६१॥
व्याख्या-ग्राह्येत्यावश्य के ध्यण, अवश्य ग्रावेत्यर्थः । नाग्रह इति, उदयशुद्धिस्तु सर्वकार्यलग्नेषु विलोक्यत एवेत्याशयः। श्रीहरिभद्रसूरयस्त्वाहु:• वयगहणपइटासु उदयत्थविसुद्धिजि पि सुहं । मन्नति केइ लग्गं त च मयं बहुमयं नेय ॥ १ ॥"
अथ ग्राह्ये लग्ने तन्नवांशादौ च गुणदोषचिन्तां कृत्वा, निर्णीतेऽपि तत्समयः कदा समेतीति लग्नाकालानयनं वक्ष्यते, तत्रादौ लग्नानां मानमाहमध्ये मेषझषो पलैर्भनयनै २२७र्मातङ्गतत्वै२५८वृषः, कुम्भो वा मिथुनः पुनर्मकरवतर्काभ्रधूमध्वजैः ३०६ । कर्की धन्विवदम्बराम्बुधिगुण३४०रभ्राब्धिरामैरलि:३४०, सिंहश्वाथ कनीघटौ ग्रहरदै३२९रुद्यन्त्यमी राशयः ॥१२॥
व्याख्या-मध्य इति “हिमवद्विन्ध्ययोर्मध्य" मित्यादिनिघण्टक्ते मध्यदेशे एते एते राशय उद्यन्ति उदयं यान्ति, इयद्भिरियद्भिः पलैर्घट्याः षष्टिभागरूपैः, पलमानं च षष्टिगुर्वक्षरैः, तथाहि" देवः श्रीसर्वज्ञो विश्वश्रीशः सिद्धिस्त्रीकान्तः, कामद्रुद्रोहाग्निर्मायादोषाभास्वानोरागः । चन्द्रश्वतश्लोकः स्याद्वादारामान्दो लोकार्यो, वीतापायः शान्तो लोकेभ्योऽसङख्यं सौख्यं देयात् ॥ १ ॥"
कामक्रीडाच्छन्दः । ईदृशस्य पलप्रमाणवृत्तस्य परिवारान् पठने घटी स्यात् । ननु द्रुतं द्रुततरं मन्यरं मन्थरतरं वा पलप्रमाणवृत्तस्य पठनसम्भवात् कथमिदं पलमानं न विसंवदते? मैवं, अद्रुतमन्थरं मध्यमगत्या पठनस्यैवानेष्टस्वात्, सर्वव्यवहाराणां मध्यममानेनैव लोके प्रवृत्तेः । सूक्ष्मे शिकार्थिनां त्वेवं वा वाच्यं-सङ्गीतशास्त्रप्रसिद्धस्य पञ्चमातृकतालस्याविच्छेदेन चतुर्विशतिवारान् हस्तमुखाभ्यां सम्यगुद्घट्टने सर्वथाऽप्यविसंवादि जलपल मेकं स्यादिति । ताल स्य स्वरूपं तदुद्घट्टनविधिश्व संगीतशास्त्रवेदिनां मुखाज्झेयः । भनयनैरिति, अत्रायं सम्प्रदायः"लङ्कोदया नागतुरङ्गदना२७८,गोऽङ्काश्विना२९९रामरदा३२३ विनाड्यः। क्रमोत्क्रमस्थाश्चरखण्डकैः स्वैः, क्रमोत्क्रमस्थैश्च विहीनयुक्ताः ॥ १ ॥ • "मेषादिषण्णामुदयाः स्वदेशे, तुलादितोऽमी च षडुत्क्रमस्था....... "
Aho! Shrutgyanam

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320