Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 269
________________ पञ्चम विमशः शत्रिंशांशेषु । उदयशुद्धये, इत्यत्र तादर्थे चतुर्थी, एवमग्रेऽपि, तत उदयिनवांशेशः स्वस्थानस्थो लग्नं पश्येत्तदोदयशुद्धिः स्यात, लग्नवीक्षणे तरस्थस्य नवांशस्यापि तदपृथग्भूतत्वेन वीक्षणभवनादित्यर्थः । अंशाधिप इत्युपलक्षणं, तेन पृच्छादिलग्नेषु लग्नेश एव लग्नं पश्यन् विलोक्यते, "शिरः शून्यं तदा लग्नं यदा स्वामी न पश्यति" इत्युक्तेः । अंशास्तेश इति, अस्तं सप्तमं ततो लग्ने यदाशिना मा नवांशस्तस्मादाशितो यदस्तं सप्तमं स्थानं तदीशचेल्लग्नापेक्षयाऽस्तं सप्तमं गृहं पश्येत्तदाऽस्तशुद्धिः । इयमत्र भावना-किल कर्कलग्नस्य तृतीये कन्यानवांशे गृह्यमाणे चेन्नवांशराशिका यास्थानासप्तमस्थानस्थस्य मीनराशेः स्वामी गुरुमेघवृश्चिकवृषकन्यातुलमिथुनकाणामन्यतमस्थः कर्कलग्नालप्तममकरराशिं पश्येत्तदा कर्कलग्ने कन्यानवांशेऽ'तशुद्धिः । पवमन्यत्रापि भाव्या (व्यं)। अन्ये स्वाहुः-" लग्ननवांशसमनामा गशिर्यत्र तत्रस्थः स्वेशदृष्टः स्यात्तदोदयशुद्धिः स्यात्"। श्रीहरिभद्रसूरयोऽप्याहुः"उदयत्थसुद्धिमिहि भणामि उदओ नवंसगो इत्थ । तम्मि अ लग्गविइण्णे सनाह दिठे उदयसुद्धी ॥ १ ॥" अस्योदाहरणं यथा-मिथुनलग्ने मीन नवांशे गृह्यमाणे तदीशजीवेन मीनराशौ दृष्टे सत्युदयशुद्धिः, एवं सर्वत्र । स्थापना यथा M EME nemum maria व्यवहारप्रकाशे स्वेतस्प्रकारद्वयमपि बहु मेने । तथाहि"अंशाधिपतेदृर्घ्यदांशशास्तपस्य भागास्ते१ । भागपतेलग्ने वाऽप्यंशास्तपतेविलग्नास्ते२ ॥ १ ॥ उदयास्तस्य च यदि दृष्टेः शुद्धिर्भवेद्विलग्नेऽत्र ।। कान्ताया मङ्गल्यान्यतनूनि तनौ प्रजायन्ते ॥ २ ॥" यतिवल्लभे स्वेवमप्यस्ति" उदयास्तांशतुल्यारम्यराश्योरपि विलोकने । योगेऽथवा परे प्राहुरुदयास्तविशुद्धताम् ॥ १॥" विलोकने इति, स्वस्वामिभ्यामिति शेषः । योगे इति, उदयास्तांशाख्य Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320