Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 240
________________ २१४ आरम्भ-सिद्धिः - ग्दुमीलने जातं .-1-०-६ । अत्रापि क्रान्तिसाम्यमतीतं, कियता कालेनेति ज्ञातुमत्रापि प्राग्वत् करणेण लब्धं घट्य:४, ४ घटीभ्यः प्राक् कान्तिसाम्यमती.. तम् । एवं किचिन्न्यूनषट्कद्वादशके एध्यस्यापि कान्तिसाम्यस्य पूर्वोक्तयुक्त्या एष्यदिनघटयाचानेयम् । ग्रहाणां तद्गतीनां च स्फुटीकरणविधिरने वक्ष्यते । इदं च स्थूलमानेन क्रान्तिसाम्यसम्भवस्थानमेव सूत्रकृतोक्तम् । अस्माभिरपि तदनुवत्तनया तदेव विवृतं । यस्तु सूक्ष्मक्षिकार्थी स्यात् , तथाहि-क्रान्तिसाम्यं कदा भवितुं प्रवृत्तं ? कियती वेलां भूत्वा कदा च समाप्तं ? क्रान्तिसाम्यशब्दस्य च कोऽन्वर्थः कथं च षट्कद्वादशकोत्पत्तावपि क्रान्तिसाम्यं न स्यात् ? कथं च पटकद्वादशकानुत्पत्तावपि क्रान्तिसाम्यं स्यादिति ? कथं च क्रान्तिसाम्यं सदापि दोषकारि न स्यात् ? इत्यादि, तेन करणकुतूहलभास्करसिद्धान्ताद्यन्वेष्यम् । ननु यदुक्तं भवद्भिः कान्तिसाम्यस्य स्थान प्रतिमासवर्ष परावर्तते इति, तझस्ति कापि तत्परावर्तस्थानसीमा यद्वा नास्ति ? उच्यते-अस्ति सीमा, तथाहि-- " गण्डोत्तरांर्धानुक्लादेः क्रान्तिसाम्यस्य सम्भवः ।। सार्धपञ्चसु योगेषु तत्च्यहं परिवर्जयेत् ॥ १ ॥" अस्थार्थः-गण्डोत्तरार्धादारभ्य साधं योगपञ्चक यावत् क्रान्तिसाम्यशा। एवं शुक्लयोगस्यादेरारभ्य सार्धयोगपञ्चकावधि क्रान्तिसाम्यस्य शङ्का, तदनन्तरं तु न तच्छङ्कापीति खण्डखाद्यभाष्यादौ । एतेन-स्थानद्वयेऽपि साधं योगपञ्चकमेव क्रान्तिसाम्यस्य परावर्तनास्थानं, सार्धयोगपञ्चकं व्यतीत्य तु न कदापि यातं यास्यति वेत्यर्थः । तत्व्यहमिति, भस्यायं भावः-ब्रह्मान्त्यपादश्रुवाद्यपादरूपादुक्तस्थानतः पश्चादच्छत्क्रान्तिसाम्यं कदाचिद्गतदिने याति, अग्रतो गच्छच्च कदाचिदग्रेतनदिने यातीत्यतः क्रान्तिसाम्यसम्भवस्थानाङ्कितमेकं दिनं तत्पुरः पृष्ठे चैकैकमिति त्रिदिनी त्याज्या । अन्यथापि वा व्यहं त्याज्य । यदुतं" गत १ मेष्य २ द्वर्तमानं ३ सुख १ लक्ष्म्या २ युषां ३ क्रमात् । क्रान्तिसाम्यं सृजेद्धानि व्यहं तेनात्र वय॑ताम् ॥ १॥" केचित्क्रान्तिसाम्याक्रान्तमे कमेव दिनं त्याज्यमाहुः । अन्ये तहिनेऽपि क्रान्तिसाम्यभवनसमयमेव त्याज्यमाहुः । पठन्ति च "विषप्रदिग्धेनहतस्य पत्रिणा, मृगस्य मांसं सुखदं क्षताहते। . यथा तथैव व्यतिपातयोगे, क्षणोऽत्र वज्यों न तिथिन वारः ॥१॥" क्रान्तिसाम्यस्म वेलायाखादात्विकं यथावत्परिमाणं च करणकुतूहलायुक्तविधिना निर्वामिति सूक्तमेव प्राक् । महादोषश्चैषः । यल्लल्लः" खड्गाहतोऽग्निना दग्धो नागदष्टोऽपि जीवति ।। क्रान्तिसाम्यकृतोद्वाहो म्रियते नात्र संशयः ॥१॥" भन्नावश्योद्धरणीयाष्टादशदोषसङ्ग्रहकाव्यं यथा--- Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320