Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
आरम्भ-सिद्धिः
अन्न प्रत्यरे इति सप्तमतारायां । उपलक्षणं चेदं तृतीयपञ्चमाधानताराणां, तेन तावपि मध्याह्नात् परतः शुभमेव इति, सामान्येन प्रतिष्ठायां बहुदोषभङ्गः ॥ अथ प्रतिष्ठायां लग्नांशनियममाह
लग्नं श्रेष्ठं प्रतिष्ठायां क्रमान्मध्यमथावरम् । दूध स्थिरं च भूयोभिर्गुणैराज्यं चरं तथा ।। १९ ।।
व्याख्या - जैनप्रतिष्ठायां द्विस्वभावलग्नं श्रेष्ठ, स्थिरं तु मध्यमं, चरं स्ववरमिति अभ्रमं तच्छातीवसबल बहुशुभग्रहभूषितं चेत् स्यात्तदा तृतीयभङ्गे ग्रामपि । स्थापना यथा
श्री जिनेश्वरप्रत्तिष्ठायां लग्न स्थापना
२१८
ध मी.
द्विस्व० ल० मि क स्थि० ल० वृष सिं चर० ल० मे कर्क तु
वृ.
कुं
म
देवान्तरप्रतिष्ठायां तु लग्नान्येवं
66
श्रेष्ठ
मध्यमं
अधमं
सिंहोदये दिनकरो घटभे विधाता, नारायणस्तु युवता मिथुने महेशः । देव्यो द्विमूर्तिभवनेषु निवेशनीयाः,
99
क्षुद्राश्चरे स्थिरगृहे निखिलाश्च देवाः ॥ १ ॥
इति रत्नमालायाम् । अत्र क्षुद्रा इति व्यन्तराधा: निखिला इति उक्तशेषा इन्द्राद्याः । लल्लस्स्वाह" सौम्यैर्देवाः स्थाप्याः क्रूरैर्गन्धर्वयक्षरक्षांसि |
""
गणपतिगणांश्च नियतं कुर्यात्साधारणे लग्ने ॥ १ ॥ अंशास्तु मिथुनः कःया धन्वाद्यार्धं च शोभनाः । प्रतिष्ठायां वृषः सिंहो वणिग्मीनश्च मध्यमाः ॥ २० ॥
व्याख्या—धन्वाद्यार्द्धमिति धनुरंशस्य प्रथमार्ध तल्लमस्याष्टादशांशरूपम् । मध्यमा इति देवस्य सुपूज्यत्वभवनेऽपि कर्तृस्थापकादीनां हानिकरत्वात् । सामर्थ्याच्चेदं लभ्यते - शेषा मेषकर्कवृश्चिकमकर कुम्भांशा धतुरंशान्त्यार्ध चाधमाम्येव । उक्तञ्च नारचन्द्र टिप्पनके
मेषांशे स्थापितो देवो वह्निदाहभयावहः १ ।
वृषांशे म्रियते कर्त्ता स्थापकश्च ऋतुत्रये २ । मिथुनांशः शुभो नित्यं भोगदः सर्वसिद्धिदः ३ ॥ १ ॥ षट्पदी ॥ कुमारं तु हन्ति कर्कः कुलनाश ऋतुत्रये । विनश्यति ततो देवः षभिरब्दैर्न संशयः ४ ॥ २ ॥
Aho ! Shrutgyanam

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320