________________
आरम्भ-सिद्धिः
अन्न प्रत्यरे इति सप्तमतारायां । उपलक्षणं चेदं तृतीयपञ्चमाधानताराणां, तेन तावपि मध्याह्नात् परतः शुभमेव इति, सामान्येन प्रतिष्ठायां बहुदोषभङ्गः ॥ अथ प्रतिष्ठायां लग्नांशनियममाह
लग्नं श्रेष्ठं प्रतिष्ठायां क्रमान्मध्यमथावरम् । दूध स्थिरं च भूयोभिर्गुणैराज्यं चरं तथा ।। १९ ।।
व्याख्या - जैनप्रतिष्ठायां द्विस्वभावलग्नं श्रेष्ठ, स्थिरं तु मध्यमं, चरं स्ववरमिति अभ्रमं तच्छातीवसबल बहुशुभग्रहभूषितं चेत् स्यात्तदा तृतीयभङ्गे ग्रामपि । स्थापना यथा
श्री जिनेश्वरप्रत्तिष्ठायां लग्न स्थापना
२१८
ध मी.
द्विस्व० ल० मि क स्थि० ल० वृष सिं चर० ल० मे कर्क तु
वृ.
कुं
म
देवान्तरप्रतिष्ठायां तु लग्नान्येवं
66
श्रेष्ठ
मध्यमं
अधमं
सिंहोदये दिनकरो घटभे विधाता, नारायणस्तु युवता मिथुने महेशः । देव्यो द्विमूर्तिभवनेषु निवेशनीयाः,
99
क्षुद्राश्चरे स्थिरगृहे निखिलाश्च देवाः ॥ १ ॥
इति रत्नमालायाम् । अत्र क्षुद्रा इति व्यन्तराधा: निखिला इति उक्तशेषा इन्द्राद्याः । लल्लस्स्वाह" सौम्यैर्देवाः स्थाप्याः क्रूरैर्गन्धर्वयक्षरक्षांसि |
""
गणपतिगणांश्च नियतं कुर्यात्साधारणे लग्ने ॥ १ ॥ अंशास्तु मिथुनः कःया धन्वाद्यार्धं च शोभनाः । प्रतिष्ठायां वृषः सिंहो वणिग्मीनश्च मध्यमाः ॥ २० ॥
व्याख्या—धन्वाद्यार्द्धमिति धनुरंशस्य प्रथमार्ध तल्लमस्याष्टादशांशरूपम् । मध्यमा इति देवस्य सुपूज्यत्वभवनेऽपि कर्तृस्थापकादीनां हानिकरत्वात् । सामर्थ्याच्चेदं लभ्यते - शेषा मेषकर्कवृश्चिकमकर कुम्भांशा धतुरंशान्त्यार्ध चाधमाम्येव । उक्तञ्च नारचन्द्र टिप्पनके
मेषांशे स्थापितो देवो वह्निदाहभयावहः १ ।
वृषांशे म्रियते कर्त्ता स्थापकश्च ऋतुत्रये २ । मिथुनांशः शुभो नित्यं भोगदः सर्वसिद्धिदः ३ ॥ १ ॥ षट्पदी ॥ कुमारं तु हन्ति कर्कः कुलनाश ऋतुत्रये । विनश्यति ततो देवः षभिरब्दैर्न संशयः ४ ॥ २ ॥
Aho ! Shrutgyanam