Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 263
________________ पञ्चम विमर्शः २३७ - - - - पूजा १ कर्तृविघात २ भूरिविभव ३ प्रासादबन्धुक्षयाः ४, पुत्राक्षेम ५ विपक्षरोगविलय ६ ज्ञातिप्रियाण्यापदः ७।। गोत्रप्राणिविपत्ति ८ पातकपरिप्वङ्गौ च ९ कार्यक्षतिः १०, कान्ताकाञ्चनरत्नजीवितधनं ११ मन्देन मान्द्योदयः १२ ॥ ७॥" "सकलकुण्डलिकासु विधुन्तुदः, शनिसमानफलो हि विचार्यताम् ।" लल्लरत्वाह-बलवति सूर्यस्य सुते बलहीनेऽङ्गारके बुधे चैव । मेषवृषस्थे मर्ये क्षपाकरेऽहिती स्थाप्या ॥ १॥" " मेषमृगस्थे सूत्र...............” इति केचित् पठन्ति । " बलहीने त्रिदशगुरौ बलवति भौमे त्रिकोणसंस्थे वा । असुरगुरौ चायस्थे महेश्वरार्चा प्रतिष्ठाप्या ॥ २ ॥ बलहीने त्वसुरगुरौ वलवति चन्दात्मजे विलग्ने वा । त्रिदशगुरावायस्थे स्थाप्या ब्राह्मी तथा प्रतिमा ॥ ३ ॥ शुक्रोदये नवम्यां बलवति चन्द्रे कुजे गगनसंस्थे । त्रिदशगुरौ बलयुक्ते देवीनां स्थापयेदर्चाम् ॥ ४ ॥ बुधलग्ने जीवे वा चतुष्टयस्थे भृगौ हिबुकसंस्थे । वासवकुमारयक्षेन्दुभास्कराणां प्रतिष्ठा स्यात् ॥ ५ ॥ यस्य ग्रहस्य यो वर्गस्तेन युक्त निशाकरे । प्रतिष्ठा तस्य कर्तव्या स्वस्ववोदयेऽपि वा ॥ ६ ॥ अस्मात्कालाद् भ्रणास्ते कारकसूत्रधारकर्तृणाम् ।। क्षयमरणबन्धनामयविवादशोकादिकर्तारः ॥ ७ ॥" विशेषस्तु सर्वग्रहै रेखाप्रदैः नर्व कार्येपु विशति विशोपकं लग्नं स्यात् । तथाहि“ अध्धु विसा रविणो पण ससिणो तिन्नि हुंति तह गुरुणो । दो दो बुहसुकाणं सडढा सणिभोमराहूर्ण ॥ ६ ॥" ___ एवं मीलने विंशतिर्विशोपाः ॥ प्रतिष्ठालग्ने विशेषानाह-. बलहीनाः प्रतिष्ठायां रवीन्दुगुरुभार्गवाः । गृहेश१गृहिणीरसौख्य३स्वानि४ हन्युर्यथाक्रमम् ॥ ५२ ॥ व्याख्या-बलहीना इति, अष्टादशधा नवधा वाऽबलता प्रागुक्ता, यद्वा नीचः क्रूरयुतोऽस्तमितो वा ग्रहो विबल एव ॥ तथातनुबन्धु४सुन५धून७धर्मेषु९ तिमिरान्तकः । सकर्मस्तु१० कुजाकी च संहरन्ति सुरालयम् ।। ५३ ।। Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320