________________
२३६
66
प्रतिष्ठायां ग्रहसंस्थेयं -३
उत्तम
रवि
चन्द्र
मंगल
बुध
गुरु
शुक्र
शनि
३-६-११
२- ३-११
३-६ - ११
३-६-११
रा. के. ३-६-११
१-२-३-४-५-१०-११
१-२-४-५-९-७-१०-११ १-४-५-९-१०-११
विमध्यम
५
ג'
५
०
आरम्भ-सिद्धिः
३
६-७-१२
५-१०
०
-स्थापना यथा
मध्यम
૧૦
१-४--६-७-९-१०
0
६-७-९
२-३
४-५
अधम
१-२-४-७-८-९-१२
८-१२ १-९-४-७-८-९-१०-१२
८-१२
८-१२
८
१-२-४-७-८-९-१२ १-७
-९-१०-१२
पूर्णभद्रस्तु ग्रहसंस्थाफलान्येवमाह
'प्रासादभङ्ग १हानी २घनं ३ स्वजन ४ पुत्र पीड५ रिपुघाताः ६ ।
स्त्री मृति७मृतिधर्म गमाः ९ सुख १०र्द्धि ११शोका १२ स्तनोः प्रभृति सूर्यात् ॥ कर्तृविनाश१ धनागम२ सौभाग्य३ द्वन्द्व४ दैन्य५ रिपुविजयाः ६ । शशिनोऽसुख७ मृति८ विनार नृपपूजा१० विषय ११ वसुहानी १२ ॥ २॥ दहनं १ सुरगृहभङ्गो भूलाभो३ रोगट पुत्रशस्त्रमृती५ । रिपु६ नारी७ स्वजन८ गुणभ्रंशा९ रोगा१० र्थ ११ हानयो १२ भौमात् ॥३॥ चिरमहिम ? धन२ रिपुक्षय३ सुख४ सुत५ परिपन्थिमरण६ वरकन्याः७ । शशिजेन सूरिमृत्यु वैसुर कर्मा१० भरण११ रैनाशाः १२ ॥ ४ ॥ कीर्ति १ वृद्धिः २ सौख्यं ३ रिपुनाशः ४ सुतसुखं५ स्वजनशोकः ६ । स्त्रीसुख गुरुमृति धन९लाभ१० ऋद्धया ११ हानि१२रमरगुरोः ॥ ५ ॥ सिद्धि१धन २मान ३ तेजः४ स्त्री सुख५ दुष्कीर्तयः ६ सुताप्तियुता । चैत्यादि सर्वहानि७श्चासुख८मितरेषु९-१०-११-१२ पूज्यता शुक्रात् |६|
Aho ! Shrutgyanam