________________
पञ्चम विमर्शः
२३७
-
-
-
-
पूजा १ कर्तृविघात २ भूरिविभव ३ प्रासादबन्धुक्षयाः ४, पुत्राक्षेम ५ विपक्षरोगविलय ६ ज्ञातिप्रियाण्यापदः ७।। गोत्रप्राणिविपत्ति ८ पातकपरिप्वङ्गौ च ९ कार्यक्षतिः १०, कान्ताकाञ्चनरत्नजीवितधनं ११ मन्देन मान्द्योदयः १२ ॥ ७॥" "सकलकुण्डलिकासु विधुन्तुदः, शनिसमानफलो हि विचार्यताम् ।" लल्लरत्वाह-बलवति सूर्यस्य सुते बलहीनेऽङ्गारके बुधे चैव ।
मेषवृषस्थे मर्ये क्षपाकरेऽहिती स्थाप्या ॥ १॥" " मेषमृगस्थे सूत्र...............” इति केचित् पठन्ति । " बलहीने त्रिदशगुरौ बलवति भौमे त्रिकोणसंस्थे वा । असुरगुरौ चायस्थे महेश्वरार्चा प्रतिष्ठाप्या ॥ २ ॥ बलहीने त्वसुरगुरौ वलवति चन्दात्मजे विलग्ने वा । त्रिदशगुरावायस्थे स्थाप्या ब्राह्मी तथा प्रतिमा ॥ ३ ॥ शुक्रोदये नवम्यां बलवति चन्द्रे कुजे गगनसंस्थे । त्रिदशगुरौ बलयुक्ते देवीनां स्थापयेदर्चाम् ॥ ४ ॥ बुधलग्ने जीवे वा चतुष्टयस्थे भृगौ हिबुकसंस्थे । वासवकुमारयक्षेन्दुभास्कराणां प्रतिष्ठा स्यात् ॥ ५ ॥ यस्य ग्रहस्य यो वर्गस्तेन युक्त निशाकरे । प्रतिष्ठा तस्य कर्तव्या स्वस्ववोदयेऽपि वा ॥ ६ ॥ अस्मात्कालाद् भ्रणास्ते कारकसूत्रधारकर्तृणाम् ।।
क्षयमरणबन्धनामयविवादशोकादिकर्तारः ॥ ७ ॥" विशेषस्तु सर्वग्रहै रेखाप्रदैः नर्व कार्येपु विशति विशोपकं लग्नं स्यात् । तथाहि“ अध्धु विसा रविणो पण ससिणो तिन्नि हुंति तह गुरुणो ।
दो दो बुहसुकाणं सडढा सणिभोमराहूर्ण ॥ ६ ॥" ___ एवं मीलने विंशतिर्विशोपाः ॥ प्रतिष्ठालग्ने विशेषानाह-. बलहीनाः प्रतिष्ठायां रवीन्दुगुरुभार्गवाः । गृहेश१गृहिणीरसौख्य३स्वानि४ हन्युर्यथाक्रमम् ॥ ५२ ॥
व्याख्या-बलहीना इति, अष्टादशधा नवधा वाऽबलता प्रागुक्ता, यद्वा नीचः क्रूरयुतोऽस्तमितो वा ग्रहो विबल एव ॥ तथातनुबन्धु४सुन५धून७धर्मेषु९ तिमिरान्तकः । सकर्मस्तु१० कुजाकी च संहरन्ति सुरालयम् ।। ५३ ।।
Aho! Shrutgyanam