________________
आरम्भ-सिद्धिः
"
व्याख्या - तिमिरान्तकोऽर्कः । सकर्मस्विति कुजार्को तम्बादिवदशमस्थावपि । सुगलं प्रासादम् || अथ सर्वकार्ये शुभग्रहाणां शक्तिफलमाहसौम्यवाक्पति शुक्राणां य एकोऽपि बलोत्कटः । क्रूरैरयुक्तः केन्द्रस्थः सद्यो रिष्टं पिनष्टि सः ॥ ५४ ॥ व्याख्या-- - बलोत्कट इति, ग्रहे कि बलं विंशतिधा, तथाहिस्व१ मित्र२ ३ च४ मार्गस्थ५ स्व६ मित्रवर्गगो७ दितः८ । जयी९ चोत्तरचारी च१० सुहृत्११ सौम्यावलोकितः १२ ॥ १ ॥ त्रिकोणा १३ यगतो लग्नात् २४ हर्षी २७ वर्गोत्तमांशग: ९८ । मुथु शिलं १९ मूशरिफं२० यदि सौम्यैग्रहै सहः ॥ २ ॥ सर्वयोगे भवेदेवं बलानां विंशतिग्रहै । यावद्रयुताः खेटास्तावद्विशोपकाः फलम् ॥ ३ ॥ हर्षाति कोऽर्थः ? ग्रहाणां तावच्चतुर्धा हर्षस्थानं, तथाहि “गो९५३६काश्य१९धी रिप१२स्थानानि भास्करादिषु । हर्ष स्थानमिदं पूर्व १ सर्वेषु स्वोच्चमं परम् ॥ १ ॥ निशि सायं १ दिने २ योषित् १ पुंग्रहैश्च २ परं क्रमात् ३ । तुर्ये व्योम्नस्तनुं यावत्तुर्य्याद्यावच्च सप्तमम् ॥ २ ॥ पुंग्रहेषु तनोयवित्तु सप्तमतो नभः ।
30
स्त्रोग्रहेषु मुदः स्थानं ४ फलं तदनुमानतः ॥ ३ ॥
भाव्या ।
८.पूच्चं प्रागुक्तत्वान्न तिनिति त्रिधा हर्षित्वं । पूर्वोक्तेकादशावस्थासु शुभावस्थः षड्विधादिबल्युको वा बली । एवमन्यत्रापि सबलता सद्यो रिष्टमिति तात्कालिकं रिष्टयोगं । कोऽर्थः ? तत्काले यानि लग्नतिथिवारादीनि स्युस्तेषां योगेनोपको रिष्टयोगो मधुसर्पिषोः समसमायोगेन विषयोगवत् तं । स चैवं—
"उदयागतलग्नमिति (ति) सङ्क्रान्तेर्भुक्त दिवसमितियुक्ताम् ।
२३८
ܕ
66
->
सैकां च विधाय बुधः पृथक् पृथक् पञ्चधा न्यसेत् ॥ १ ॥ क्षिप्त्वा तत्र क्रमशः तिथि २५रवि१२दश१०वसु८मुनीन् ७भजेन्नवभिः । शेषाङ्कः शरसङ्ख्यो यदि भवति तदा वदेनिपुणः ॥ २ ॥ कलह १ कृशानुभीतिर्भूपभयं३ चौरविद्रवो ४ मृत्यु ५ ।
क्रमशो भवेत् प्रतिष्ठा परिणयनादी तदा रिष्टम् ॥ ३ ॥ इति ज्योतिषसारादौ । यद्वा
तिथिवार भलग्नाङ्कान् सम्मील्य न्यस्य पञ्चशः । रसा६रामा३मही ? नागावेदा४स्तेषु क्रमाद् ध्रुवाः ॥ १ ॥
Aho ! Shrutgyanam