________________
पचम विमर्शः
२३९
-
-
क्षेप्यास्ततो ग्रहै ९ भांगे पञ्चशेष फलं क्रमात् । .. रुजाग्निरक्षितिभृ३ञ्चौरभयंमृत्युभयं ५तथा ॥ २ ॥ राशिपञ्चकशेषाणां योगे तु नवभिहते । पञ्चशेष भवेन्नागभीतिर्लग्ने निशागते ॥ ३ ॥
॥ इति बुधपञ्चकदोषः ॥ पिनष्टीति जातकवृत्तावप्येवमुक्तं यदुत बुधगुरुशुक्राणां बलौस्त्रव्ये योगकर्तृग्रहोपरि तेषां पुष्टदृष्टया च सर्वेषां रिष्टयोगानां निर्बलस्वमितीहापि तथैचोचे ॥ एषामेव तुङ्गत्वे शक्तिफलमाह-- बलिष्ठः स्वोच्चगो दोषानशीति शीतरश्मिजः । वाक्पतिस्तु शतं हन्ति सहस्रं चासुरार्चितः ॥ ५५ ॥
व्याख्या-अतिशयेन बलवान् बलिष्ठः रविबिम्बायुतत्वादिना, इदं-- स्वोच्चग इति च, गुरुशुक्रयोरपि योज्यं । दोषानिति पादगतवेधक्रान्तिसाम्याचसाध्यदोषविवर्षानिति स्वयमूह्य । अशीतिशतसहस्रशब्दा बहुबहुतरबहुतमत्वमा. अलक्षकाः, न तु यथोक्तसङ्ख्यानिष्टाः । ऐवीदृशेषु सत्सु प्रतिष्ठादि श्रेष्टमित्याशयः । एवमप्रेऽपि ॥ एषामेव केन्द्रस्थरवे शक्तिमाहवुधो विनार्केण चतुष्टयेषु, स्थितः शतं हन्ति विलग्नदोषान् । शुक्रः सहस्रं विमनोभवेषु, सर्वत्र गीर्वाणगुरुस्तु लक्षम् ॥
व्याख्या-विनार्केणेति त्रिष्वपि योज्यम् । विमनोभवेविति सप्तमवकेन्द्रेषु । सर्वत्रेति चतुर्वपि केन्द्रेषु । रत्नमालाभाष्ये तु विमनोवेष्विनि त्रिष्वपि योजितम् । तच्च विवाहदीशे अधिकृत्यात्रापि सम्यग्योज्यं, " विवाहदीक्षयोलग्ने छूनेन्दुग्रहवर्जितो" इत्युक्तेः । लक्षमिति, उक्त" तिथिवासरनक्षत्रयोगलग्नक्षणादिजान् । सबलान् हरतो दोषान् गुरुशुक्रो विलग्नगौ ॥ १ ॥ त्रिकोणकेन्द्रगा वाऽपि भङ्गं दोषस्य कुर्वते । वक्रनीचारिगा वाऽपि ज्ञजीवभृगवः शुभाः ॥२॥ शुभाः इत्यस्यायं भाव:--- " वकारिनीचराशिस्थः शुभकृत्प्रोच्यते गुरुः । स्वोच्चांशस्थः स्ववर्गस्थो भृगुणा शेन वा युतः॥१॥ इति व्यवहारप्रकाशे ।
विशेषस्तु-दोषाः किल द्विधा-एकाकिनोऽप्येके लममुपनन्ति, केचित्तु द्वित्रा मिलित्वैव नन्ति, न स्वेकाकिनः । ते चंवै
Aho! Shrutgyanam