________________
२४०
आरम्भ-सिद्धिः
दीक्षायां पूर्णिमा तिथिः १ । प्रतिष्ठायां मंगलवारः २ । प्रतिष्ठादौ गुरोश्चन्द्रबलं न ३ । शिष्यस्थापकयोस्तु जीवेन्द्वबलानि समुदितानि विलोक्यन्ते तानि न सन्ति ४ । विवाहे वरस्य चन्द्रबलं न ५। कन्यायास्तु जीवे. न्दुबलानि समुदितानि विलोक्यन्ते तानि न स्युः ६ । शिष्यस्थापकवरकन्यानां जन्मगशिलग्नानि १०, जन्मलग्नलग्नानि १४, ताभ्यामेवाष्टमानि २२, द्वादशानि च लग्नानि ३० । तेषामेव शिष्यादीनां जन्मराशितो ३४ जन्मलग्नाद्वाऽष्टमस्थग्रहाणां तात्कालिकलग्ने मूर्ताववस्थानं ३८ । तेषामेव जन्मभानि ४२ । प्रतिष्ठादिसर्वकार्यलग्ने षु च कौमुक्त ४३ भोम्या ४४ ऽऽकान्तभानि ४५ । ग्रह विद्धं वा ४६, ग्रहभिन्नं वा ४७, ग्रहै रुदया ४८ स्तकरणेन दूषितं वा ४९, वक्र ग्रहाक्रान्तं वा ५०, उल्काद्युत्पातदूषितं वा भं ५१ । लग्न ५२ तिथि ५३ नक्षत्रगण्डान्ताः ५४ । एकार्गल ५५ विष्टि ५६ व्यतिपात ५७ वैधत ५८ क्रान्तिसा. म्यानि ५९ । सङक्रान्तेरुभयपार्श्वयोः षोडश षोडश घट्यः ६०। भर्धयाम ६१ कुलिको ६२ । ग्रहणभं ६३ । ग्रहण दूषितदिनाः ६४ । लग्नाद्वा ६५ चन्द्राद्वा ६६ उभाभ्यां वा परमजामित्रस्थः करग्रहः ६७, शुक्रो वा ७० । अशुभे वार- होरे युगपत् ७१ । अशुभस्थानेषु ग्रहा: ७२ । भावरीत्यापि निषिद्धस्थानेष्वापतन्तो ग्रहाः ७३ । लग्नस्य ७४ चन्द्रस्य ७५ उभयोरपि वा प्रत्येकमुभयतः पञ्चदशत्रिंशांशमध्ये क्रूर महाविति काकर्तर्यः ७६ । लग्नेशः ७७ अंशेश: ७८ उभावपि भावाषष्ठौ ७९, तथैव भावाष्टमौ वा ८२ । अनुक्तो नवांशः ८३ । चन्द्रेण ८४ करेण वाऽऽश्रितत्वेनाशुद्धं लग्नं ८५, नवांशो वा ८७ । उदया ८८ स्तयोरशुद्धि ८९ श्चति ॥
" एषां मध्यादेकेनापि हि दोषेण दृष्यते लग्नम् । द्वित्रैर्दोषमिलितैयैर्न शुभं तानथो वक्ष्ये ॥ १ ॥ चन्द्रस्य मृतावस्था १ यमाहिरक्षोऽग्निपः क्षणो यत्र २ । अवमं त्रिदिनस्पृग्वा ३ भवेत्तदा लग्नमशुभाय ॥ २ ॥ पापग्रहलत्ता १ चेदुपग्रहः २ स्थाद्वरायुधः पातः ३ । ज्ञात्वैवं त्रिभिरेतेर्भवेत्तदा लग्नमशुभाय ॥ ३ ॥ द्विव्ययगाश्चेत् क्रूराः १ सौम्यानां केन्द्रसंस्थितिर्न भवेत् २ । लग्नपतिर्दुष्टयुतो ३ भवेत्तदा लग्नमशुभाय ॥ ४ ॥ शुभांगहीनं लग्नं १ प्रसूतिभं नो शुभैर्यतं दृष्टम २ । केन्द्रस्थाश्चेन्न शुभा ३ भवेत्तदा लग्नमशुभाय ॥ ५॥"
___भत्र प्रसूतिभमिति, शिष्यस्थापककन्याद्यन्यतरस्य जन्मराशिः शु भैयु तदृष्टो न स्यादित्यर्थः ।
Aho! Shrutgyanam