________________
पचम विमर्शः
-
-
" रविजीवौ समरेखौ शुद्धयां १ लग्नेऽपि मध्यभावफलो २ । केन्द्रगतो नो सौम्यौ ३ भवेत्तदा लग्नमशुभाय ॥ ६ ॥ व्ययगः सौरो १ नवमे पापखगः सदग्रहैवियुक्तः स्यात् २ । भृगृसुतयुक्तश्चन्द्रो ३ भवेत्तदा लग्नमशुभाय ॥ ७ ॥" ___ प्रतिष्ठायां शुक्रेन्दयुतिः श्रेष्टा । तेन विवाहादावयं योगो योज्यः । " अन्त्यचतुर्थ लग्न जन्मतिथिर्मास एव जन्माख्यः ३। फाल्गुनमीनार्कयुतिभेवेत्तदा लग्नमशुभाय ॥ ८ ॥ "
इत्येते समुदायिनो दोषा बुधगुरुशुकैः केन्द्रादिस्थैर्हन्यन्ते, यदुक्तं व्यवहारप्रकाशे" हन्ति शतं दोषाणां शशिजः समुदायिनां हि केन्द्रस्थः । शुक्रो हन्ति सहस्रं बली गुरुलक्षमेकं हि ॥ १॥"
अथ ये एकाकिनो दोषास्ते द्विधा-साध्या असाध्याश्च । तत्र गण्डान्तविष्टिपरमजामित्रवेधादयो साध्याः, तेषु सत्सु सर्वग्रहबलादिनानागुणसद्भावेऽपि लग्नं न ग्राह्यम् । यदुक्तं' एकोऽपि दूषयेद्दोषः प्रवृद्धं गुणसञ्चयम् ।। सम्पूर्ण पञ्चगव्येन मद्यबिन्दुर्घटं यथा ॥ १ ॥"
ये तु साध्यदोषास्तेषां प्रतीकारं श्लोकद्वयेनाह-- लग्नजातान्नवांशोत्थान् करदृष्टिकृतानपि । हन्याज्जीवस्तनौ दोषान् व्याधीन् धन्वन्तरियथा ।। ५७ ॥
व्याख्या-तनाविति मूर्तिस्थोऽतिबलिष्ठो गुरुरेतान् दोषान् हन्ति । लग्रजातानिति "जन्मराशि जनेलग्नं.................." इत्याधुक्तान् नवांशोत्थानिति अनधिकृतनवांशस्वादिना जातान् । करदृष्टिकृतानिति, उक्तं हि " स्थापने स्युर्विधौ दृष्टे युक्त च" इत्यादि । तथा सति
"दर्शने यदि स्यादंशद्वादशकमध्यगः क्रूरः । . इन्दोर्लग्नस्य तथा न शुभः सर्वेषु कार्येषु ॥ १ ॥"
ॐ स्यार्थः-लग्नं चन्द्रोऽन्येऽपि च ग्रहाः स्वस्वत्रिंशांशकस्थास्तात्कालिकाः स्पष्टीकाराः । ततो यग्रहलग्नेन्दू दृश्येते तेषां लग्नेन्द्वोश्च भुक्तत्रिंशांशानां विश्लेषे कृते चेत् द्वादश यावदुद्धरन्ति तावत् क्रूरग्रहो न शुभः, सौम्यग्रहस्तु शुभः । यथा शनिर्विशांशस्थो लग्नं चन्द्र वाऽष्टमांशस्थं पश्यति, अन्तरे कृते द्वादश, एवमेकादशदशादयोऽपि वज्यों द्वादशभ्योऽशेभ्य उपरिस्थस्य तु क्रूरस्य रष्टिर्न दुष्टेति भावः । कृतानपीत्यपिशब्दात् क्रायुतिकृता अपि दोषा इह लक्ष्याः । उक्तं हि-" दीक्षायां कुरुते चन्द्रः" इत्यादि । व्याधीनिति यथा
Aho! Shrutgyanam