________________
२४२
आरम्भ-सिद्धिः
तनौ शरीरे धन्वन्तरिर्व्याधीन् हन्ति ॥ शुभग्रहाणां दृष्टेः शक्तिमाहलग्नात् क्रूरो न दोषाय निन्द्यस्थान स्थितोऽपि सन् । दृष्टः केन्द्रत्रिकोणस्थैः सौम्यजीव सितैर्यदि ॥ ५८ ॥ व्याख्या-- - निन्द्येति, उक्तं हि - " त्रिष्वपि क्रूरमध्यस्थौ ' " इत्यादि । " भवेजन्मनि जन्मक्षत्" इत्यादि । शनिस्त्रिकोणकेन्द्रस्थ " इत्यादि ।
66
""
'रविः कुजोऽर्कजो राहुः " इत्यादि । "तनुत्रग्धुसुतधून " इत्यादि च, तेषां तेषां दोषाणामपवादोऽयं । दृष्ट इदि च, सामान्योक्तेऽप्यत्र दृष्टिः पुष्टाऽभ्यूह्य । यदि च तस्य क्रूरस्य सौम्यजीवसितैः सह मैत्री जैसगिकी तात्कालिकी वा स्यात्तदा दृष्टेरधिकतरो विशेषः । केन्द्र त्रिकोणस्थैरिति उपलक्षणत्वात् स्वोगत्वादिना बलिष्टतरैरिति भावः । जीवेति, उक्तञ्च
कुरा हवन्ति सोमा सोमा दुगुणं फलं पयच्छन्ति । जइ पास किंदठिओ तिकोणपरिसंठिओ वि गुरू ॥ १ ॥ " शुभग्रहसंस्थां सङ्कलयन्नाह -
त्रिकोणकेन्द्रायगतैः शुभग्रहैर्विसप्तमेनासुरपूजितेन च । स्युः क्रूरचन्द्रे रिपु६विक्रमा३य ११गैः,
कर्तुः श्रियः सन्निहिताश्च देवताः ॥ ५९ ॥
व्याख्या - सप्तमबर्ज केन्द्रेषु त्रिकोणे वा स्थितः शुक्रः । क्रूरचन्द्रैरिति क्रूराश्चन्द्रश्चेति स क्रूरग्रहाः प्रतिष्ठिता दिलग्ने त्रिषडायगता एव शुभा, इत्यत्रापवादोऽयं - "पापोऽपि कर्तृजन्मेशः केन्द्रस्थः शस्यते ग्रहः ।
17
अशून्यानि च केन्द्राणि मूर्ती जीवज्ञभार्गवाः ॥ १ ॥ अस्यार्थः - कर्तुः प्रतिष्ठाकारयितुः श्रावकस्य दीक्षणीयस्य दीक्षादातुर्गुरोर्वा जन्मनि नाम्नि वा यो राशिस्तत्स्वामी पापोऽपि केन्द्रस्थोऽपि शस्यते, केन्द्राणि
66
46
"
शुभग्रहैरेवाधिष्ठितानि श्रेयांसि न तु शून्यानीति भावः । सन्निहिताश्चेति, देवता प्रतिमायामवतिष्ठते इत्यत एवंरूपे लग्ने प्रतिष्ठा कार्येति भावः । इह प्रतिष्टोद्देशेनोक्तं परमीदृशी ग्रहसंस्था सर्व्वकार्येषु सिद्धिदेति ज्ञेयम् ॥ अथोदयास्तशुद्धी प्राह
पश्यन्नंशाधिपो लग्नं भवेदुदय शुद्धये ।
अंशास्ते७शस्तु लग्न । स्तमस्तशुद्धयै विलोकयन् ॥ ६० ॥
व्याख्या - अंशाधिप इति, अंशशब्देनात्र सर्वत्र नवांश एव ग्राह्यः, तत्रैव ह्युदयास्तशुद्धी अन्वेष्ये, " प्रभुरिह नवांश " इत्युक्तेः, न तु द्वादशां
Aho ! Shrutgyanam