________________
९२
आरम्भ-सिद्धिः
शुक्रो लग्नादासुतधर्मायाष्टसु १, २, ३, ४, ५, ९, ११, ८ मतः स्वतः साभ्रः १, २, ३, ४, ५, ९, ११, ८, १० । शशिनः सान्त्यः १, २, ३, ४, ५, ९, ११,८,१२, शनितः, खायतपत्रिसुखधी मृतिषु १०, ११, ९, ३, ४. ५, ८, ॥६२॥ व्याख्या - आसुतेति प्राग्वत् ॥ आयव्ययाष्टगोsai ११, १२, ८ दू,
बुधात्रिकोणायपत्रिगः ९.५, ११, ६, ३, शुभदः । ध्यापोक्तिमाप्तिषु ५, ३, ६, ९, १२, ११, कुजादू, गुरोत्रिकोणाष्टखायगः १,५.८.१०,११ शुक्रः ॥ ६३॥ व्याख्या-आपोक्किमानि तृतीयषड्न मद्वादशानि । आप्तिर्लाभ भवनम् ॥ इति शुक्राष्टवर्गः ॥ ६ ॥ शनिः स्वायायपुत्रारि ३, ११, ५,
० ।
६ वारात्सव्ययकर्मसु ३, ११, ५, ६, १२, १० केन्द्राष्टायार्थगः १, ४, ७, १०, ८, ११, २ सूर्याचन्द्रात् षट्ट्ट्यायो ६, ३, ११ मतः ॥ ६४ ॥ आद्याम्बूपचये लग्नात् १, ४, ३, ६, १०, ११, कवेरायत्र्ययारिषु ११, १२, ६ | गुरोः सधीषु ११,१२,६.५, साम्राष्टधर्मेषु - ११,१२,६,१०,८,९, ज्ञाच्छनिर्मतः ॥ ६५ ॥ ॥ इति शम्यष्टवर्गः ॥ ७ एषां चतुर्दशवृत्तानां पिंडार्थोऽयं आद्यवृत्तेऽर्क इति यदा यात्रादिकार्यचिकीर्षाऽस्ति तस्मिन काले यः स तात्कालिकोऽर्कः । स्वमन्देत्यादि स्वशब्देनेह जन्मकालिकोsa ग्राह्यः । एवं मन्दभौमादयोऽपि जन्मकालिका एव, ततस्तास्कालिकार्कांद्या जन्मसत्कार्क मन्दादिभ्यश्चेन्नवद्वयादीनामन्यतरस्थाने स्युस्तदा शुभाः।
,
"
सर्वेऽपि रेखां ददतीति परिभाषा । ततश्च यावद्भयो लग्नग्रहेभ्य उक्तान्यतरस्थाने तात्कालिका अर्काद्या: प्राप्यन्ते तावत्यो रेखा देयाः, यावद्भयश्च न प्राप्यन्ते तावन्ति शून्यानि देयानि एवमेकैकमहस्याष्टाष्ट रेखाः संभवेयुः, तासां मध्ये यदि चतस्रो हीना अधिका वा रेखाः स्युस्तदा मध्या अधमाः श्रेष्टाश्व क्रमात् । एवं च यस्य ग्रहस्य रेखाबाहुल्यं स गोचरेणाशुभोऽपि शुभ: शुन्यबाहुल्ये तु गोचरेण शुभोऽप्य शुभः । केऽप्याहुः - कार्यकालेऽष्टकवर्गरेखा न मील्यन्ते, किंतु, यदा तदा वा जन्मकुंडलिकामेव सप्तश संस्थाप्य, आद्यकुंडलिकायां यत्र स्थानेsasस्ति
Aho! Shrutgyanam