________________
द्वितीय विमर्श
कुज इन्दोरुपचयभे ३-६-१०-११ साद्ये ३-६-१०-११-१ लग्नात्सपञ्चमे ३-६-१०-११-५ सूर्यात् । द्वयायाष्टकेन्द्रगः २-११-८-१-४-७-१० स्वात्सौम्यात्रिसुतारिलाभस्थः ३ ५-६ - ११ ।। ५६ ।। जीवात्खान्त्यायारिषु १०-१२-११-६, शुक्राच्छिद्रान्त्यलाभशत्रुगतः ८-१२-११-६ । मन्दाल्लाभनवाष्टमकेन्द्रस्थः १२-९-८
१-४-७-१० शोभनो भौमः ||२७|| || इति भौमाष्टवर्गः ॥ ३ बुधोऽतोऽन्त्यायनवारिधीषु १२-११-९-६-५, स्थितः स्वतः सत्रिदशादिमेषु १२-११-९-६-२-३-१०-१ । द्विषड्दशायाष्टसुखेषु २६-१०-११-८-४ चन्द्रालग्नात्तु तेष्वाद्ययुतेषु २-६-१०-११-८-४-१ शस्तः॥५८॥ कुजशनितो व्यन्त्यारिषु १-२३-४-५-७-८-९-१०-११, जीवादरिनिधनलाभरिष्पस्थः ६-८-११-१२ । शुक्रादापुत्राष्टमनवमायस्थो १-२-३
४-५-८-९-११ बुधः शुभदः ॥ ५९ ॥
व्याख्या - व्यन्त्येति द्वादशषष्ठवर्ज सर्वस्थानेषु । आपुत्रेति आद्यात्पुत्रं पञ्चमं यावत् पञ्च स्थानानीत्यर्थः ॥ इति बुधाष्टवर्गः ॥ ४ गुरुः केन्द्रस्वरन्धाये १-४-७-१०-२-८-११ व्वारात्स्वात्सत्रिषूत्तमः १-४-७-१०-२-८-११-३ । अर्कात्सत्रिनवस्व १, ४, ७, १०, २, ८. ११, ३, ९ न्दोः स्वधीका मनवायगः २, ५, ७, ९, ११ ।। ६० ।। स्वादिखाय सुखधीतपोऽरिषु २, ९, १०, ११, ४, ५, ९, ६ . ज्ञाद्गुरुः स्मरयुतेषु २, ९, १०, ११, ४, ५, ९, ६, ७ लग्नतः । स्वत्रिकोणरिपुखायगः २, ९, ५, ६, १०, ११ सितात्, sयन्त्यधीरिपुषु३, १२, ५, ६ मन्दतः शुभः॥ ६१॥ ॥इति गुर्वष्टवर्गः॥५
Aho ! Shrutgyanam