________________
द्वितीय विमर्शः
। मुखे
mmm.
m mmr
य
गुह्ये
-
م
ن
ه
ت
م
चन्द्रपुरुषः १ । भौमपुरुषः २ । बुधपुरुषः ३ नेत्रयोः ३) सुखं ।
31 रोगः
५ ज्ञानं दक्षिणकरे ३ लाभः नेने
लाभ:
नेत्रे ५/ राज्य वामकरे ३ लाभः । मस्तके ३ यशः
यका:
५ सुस्वरता मुखे अतिपीडा वामकरे २, रोगः हृदये
५ ज्ञानं हृदये ७ सुखं दक्षिणकरे २ शोकः पादयोः ५ क्षयः मरणं
हिक्कादि | वामकरे ज्ञानं पादयोः भ्रमणं हृदये ५ लाभः । दक्षिणकरे १/ ज्ञानं
गुझे ३ परस्त्रीरतं | गुह्ये १) क्षयः
पादयोः भ्रमणं गुरुपुरुषः ४ | शुक्रपुरुषः ५ | राहुपुरुषः ६ । केतुपुरुष: ७ मस्तके राज्य मस्तके | ४ सौम्यता मुखे जयः मुखे भयं दक्षिणकरे ४ लक्ष्मीः मुखे २ मरणं दक्षिणकरे ४ लक्ष्मीः मस्तके ५जयः कंठे धनं हृदये । ४ सौम्यता पादयोः ६ भ्रमणं फणे महाभयं हृदये ५प्रीतिः हस्तद्वये १० पूजा वामकरे क्लेशः हस्तद्वये ४ जयः पादद्वये ६ असुखं गुह्ये ३ दुःख हृदये ३लाभः पादद्वये ५सुखं वामकरे ४ मत्युः जानुद्वये २ दुःखं कंटे क्लेश: हृदये २शोकः नित्रयोः ३लाभः पादद्वये २ दु:खं मस्तके राज्यं । कंठे पीडा
नेत्रयोः २ सौभाग्य
गुह्ये २ मरणं नन्वेवमन्यान्यग्रहपुरुषाणां शुभाशुभफलसंभेदे सति, कथं ग्रहसंबन्धिनो भगोचरफलस्य निर्णयं कर्तुं शक्यः ? उच्यते-इष्टसमये यो ग्रहः सर्वेषामधिकबल: स तदानीं शुभाशुभ फलं दत्ते । सर्वानप्येतान् ग्रहनरान् जन्मसमय एव केचिद्विचारयन्ति । ज्योतिषसारे तु राहो क्षत्रफलमेवमूचे
" तमरिख्खुंमुहि १ तिफुल्लिअ ४ चउफलिअ ८ तिअहल ११ तिझडिअ १४ गुदिकं १५ । तिअरायस १८ तिअतामस २१ ।
चउसुह २५ तिअ असुहं २८ तमचकं ॥ १ ॥ फुल्लिअफलिए लाहं अपाणि लच्छी सुहं च सुहरिख्खे । मुह अहलझडिअरायसतामसअसुहेअ असुहतमं ॥ २ ॥" अत्रापि राहवाक्रान्तभात्स्वभं यावद् गण्यम् ॥ अथाशुभे ग्रहगोचरे सति, तद्विफलीकारिणमष्टकवर्गमाह
Aho! Shrutgyanam