________________
आरम्भ- - सिद्धिः
मूलद्रोर्वाधि४ सप्ता७ टक८ दशक १० नवे९ व५ ६ रुद्र११ प्रमाणाः । मूला १ ६२ भ्रातृ३ मातृन्४ क्षपयति पतति५ प्रौढमंत्री ६ नृपश्च ७, स्यादेतासु प्रसूतः श्रयति कृशतरं चायुरेतच्छिखायाम् ८ ॥ १ ॥
मूलवृक्ष स्थापना
१०२
मूले ४ मूलपातः थु अर्थहानिः त्वचि ፡ भ्रातृनाश: शाखायां १० मातृनाशः पत्रे ९ म्रियते पुष्पे ५ मंत्री स्यात् फले ६ राज्याप्तिः शिखायां ११ स्वल्पायुः
स्कन्धलः ८ पितृहा ९ नेता १० फलं ज्ञेयं यथाक्रमम् ॥ ३ ॥ एवमेव मूलवृक्षाद्विपरीतोऽश्लेषावृक्षोऽपि शास्त्रान्तरोक्तोऽभ्यूः । नवरं
घटीक्रमस्तत्रापि मूलवृक्षवदेव |
पादयोः ५ मरणं
जान्वोः
५
भ्रमणं
፡
፡
गुदे
नाभौ
हृदये
केचिच्छिखायां परमायुराहुः | शास्त्रान्तरे तु मूलनराद्विपरीतोऽश्लेषानरोऽप्येवमूचे, तथाहि"अश्लेषाघटिकापष्टिरेव स्थाप्या नराकृतिः । आदौ पादद्वये पञ्च जान्वोः पञ्च गुदेऽष्ट च ॥ १ ॥ नाभावष्टौ हृदि द्वौ च पाण्योरौ द्वयं भुजे । स्कन्धयोर्दशकं वक्त्रे षट् शीर्षे षडितिक्रमात्र मृति १ भ्रमः २ सुखं ३ व्याधी ४ राज्यं ५ हत्या ६ च दैत्यता ७ ।
मुखं
व्याधिः
राज्यं
शिखायां ४
फले
७
पुष्पे
पत्रे
अश्लेषानर
स्थापना
हस्तयोः ८
२
वाह्वोः स्कन्धयोः
१०
मस्तके ६
နို
हत्याकृत्
दैत्य
स्कंधल
पितृघ्नः
राजा
शाखायां ९ मातृनाशः:
स्वल्पायुः
राज्याप्तिः अश्लेषावृक्ष स्वशि ५ भ्रातृनाश मंत्री स्यात् थु
अर्थहानिः
८
स्थापना
१० मृत्युः
मूले
मूलनाशः
|१०
विवेकविलासादौ तु मूलाश्लेषयोर्मुडूत्तः फलमूचे, तथाहि" आद्यः षष्ठस्त्रयोविंशो द्वितीयो नवमोऽष्टमः । अशदशश्च मूलस्य मुहूर्ता दुःखदा जनौ ॥ १ ॥
Aho! Shrutgyanam