________________
१४४
पश्चिम वायव्य उत्तर ईशान
६
७
ሪ
२
१२
११
,
आरम्भ-सिद्धिः
एवं च कालस्थापना --
९ ३०
४
१३ १४ १५ कृ
२
कुजा विहारि वामो पासो, कालो अ दाहिणओ " इति । वास्तुविद्याविदस्त्वाहु:- "शुक्लप्रतिपदादितिथि चतुष्के पूर्वाग्नेय्यादिदिक्चतुष्के पाशः, पञ्चम्यामूध्वं । ततः षष्ठयादितिथिचतुष्के पश्चिमवायव्यादि चतुर्दिक्षु पाशः, दशम्यां स्वधः । पुनरेकादश्यादितिथि चतुष्के पूर्वाग्नेय्यादिचतुर्दिक्षु, राकायां तूर्ध्वं पुनः । कृष्णप्रतिपदादितिथि चतुष्के पश्चिमवायव्यादिचतुर्दिक्षु पाशः, पञ्चम्यां त्वधः । एवमेव तृतीयाऽध्यावृत्तिर्वाच्या । तत्संमुखश्व सदापि काल इति । अत एव पूर्णातिथिषु प्रासादादेः खातध्वजारोपादिस्तैर्नेष्यते, अध उर्ध्वं वाऽप्यस्य कालस्य वाऽवश्यसंभवादिति " तथा"दिणवारं पुव्वाईकमेण संहारि जत्थ ठाणि सणी । कालं तत्थ वि आणसु तस्संमुहुपास भणइ इगे ॥१॥" इति ज्योतिषसारे । अत्रेशान वर्ज गणनीयं, ईशगृहत्वेन तत्र कालस्य प्रवेशाभवनादिति ते प्राहुः । एषां मते वारप्रतिबद्धावेव कालपाशौ, न तिथिप्रतिबद्धौ ॥ राहुचारमाहराहुरसंमुखामोऽष्टसु यामार्धेष्वहर्निशं कुमुखात् । क्रमशः षष्ठयां षष्ठयामिष्टः प्राच्यादिषु प्रचरन् ॥ १४ ॥
व्याख्या - द्युमुखादहर्निशमष्टसु यामार्धेषु क्रमशः प्राच्यादिषु षष्ठयां षष्ठयां दिशि प्रचरन् राहुरसंमुखवामः सन्निष्टो ज्ञेय इत्यन्वयः कार्यः । असंमुखेति यातां पृष्टतो दक्षिणतश्च कर्य इत्यर्थः । यामार्धशब्देऽभिसन्धिः प्राग्वत् । अहर्निशमिति दिवा रात्रौ च राहुश्चरति । घुमुखात् प्रभातादारभ्य षष्ट्यां षष्ठ्यामिति आये यामार्धे प्राच्यां द्वितीये ततः षष्ठयां वायव्यां तृतीये ततोऽपि षष्ठयां दक्षिणस्वामिति । उक्तञ्च हर्षप्रकाशे
८०
अधः ऊर्ध्व
१३ १४ ३०
९
१०
४
पश्चिम ५
नैर्ऋत्य ८
पूर्व आग्नेयी दक्षिण | नैर्ऋत
११
१२
५
97
" जामद्धे राहु गई पू१ वा२ दा३ ई४ प५ आ६ उ७ नैट दिसि । अप्रदक्षिणं गणने तु सा दिक् तुर्या तुर्या स्यात् । यदुक्तं नारचन्द्रे - अष्टासु प्रथमाधेषु प्रहराधेष्वहर्निशम् ।
"
पूर्वस्य वामतो राहुस्तुर्या तुर्या व्रजेद्दिशम् ॥ १ ॥ एवमहोरात्र राहोर्द्विरावृत्तिः ॥ चन्द्रचारमाह
राहुचार स्थापना
अहोरात्र द्विरावृत्तिः ॥
चन्द्रश्चरति पूर्वादौ, क्रमात्रिर्दिक्चतुष्टये | मेषादिष्वेष यात्रायां,
वायव्य २ उत्तर ७ ईशान ४
अर्धप्रहराणि पूर्व १
दक्षिण ३ आयी ६ सम्मुखस्त्वतिशोभनः १५
Aho ! Shrutgyanam