________________
-सिद्धिः
प्रातस्त्यसन्ध्याया उषात्रितारसंज्ञेऽपि । यत्पूर्णभद्रः - " उपाभिधानं वरयोगमेवं त्रितारमाहुर्मुनिवृन्दवन्धाः तथा - " उषां प्रशंसयेद् गर्ग " शता इति तात्पर्यं । तथा
" रात्रावार्द्रा १ तथैवाष्टौ पूर्वभाद्रपदादयः ९ । आदित्य १० पुष्य ११ श्रुतयो१२ हस्ताद्याश्च त्रयः १५ क्रमात् ॥ १ ॥ यस्मिन् धिष्ण्ये यच्च कर्मोपदिष्टं तद्दैवज्ञैस्तन्मुहूर्त्तेऽपि कार्यम् । दिक्शूलाद्यं चिन्तनीयं समस्तं तद्वद्दण्डः पारिघश्च क्षणेषु ॥ २ ॥”
अत्र दिक्शूलाद्यमिति नक्षत्रदिक्शूलकीलादिकं वक्ष्यमाणस्त्ररूपं मुहूर्तेवपि नक्षत्रवद्विचार्य, यस्यां दिशि च तदुत्पद्यमानं स्यात् सा दिक् प्रयाणादौ त्याज्या । तथा चरस्थिरादयः सप्त धिष्ण्यभेदा धिष्ण्यसंबन्धिक्षणेष्वपि इष्टकायनुरूपतामपेक्ष्य विचार्याः । पारिघश्चेति वक्ष्यमाणपरिषदण्डं मुहूर्तेष्वपि नक्ष
द्विचार्य यात्राद्यं कुर्यादिति रत्नभाष्ये । पौराणिकक्षणास्त्वेवम्
११८
आरम्भ-1
। इति
इति । एवं च सन्ध्यास्तिस्रोऽपि
"
6"
' रौद्रः १ श्वेतो २ मैत्र ३ श्वारभटः ४ पञ्चमस्तु सावित्रः ५ । वैराजो ६ गान्धर्व ७ स्तथाऽभिजि ८ द्रोहिण ९ बलौ १० च ॥१॥ विजयो११थ नैर्ऋताख्यो१२ माहेन्द्रो१३ वारुणो १४ भग१५ चैव । ते पुराणकथिता दिवस मुहूर्त्तास्तथाऽभिजित्कुतुपः ॥ २ ॥ एषु अभिजि १ द्विजयो २ मैत्रः ३ सावित्री ४ बलवान् ५ सितः ६ । विराज ७ चेति सप्त स्युः क्षणाः सर्वार्थसाधकाः ॥ ३ ॥ रौद्रो १ गन्धर्वो २ प ३ श्वारणाख्यो ४,
""
वायु ५ वह्नी ६ राक्षसो ७ धातृ ८ सौम्यौ ९ ।
ब्रह्मा १० जीवः ११ पौष्ण १ विष्णू १३ समीरो १४, रात्रावेते नरृताख्यः १५ क्षणोऽन्यः ॥ ४ ॥
59
इत्युक्तो बहूपयोगित्वासप्रसङ्गः क्षणविचारः ॥ माश्रित्य वर्जनीयान्याह
अभ्यक्तरनाताशित भूषितयात्रारणोन्मुखैः क्षौरम् | विद्यादिनिशा सन्ध्यापर्वसु नवमेऽह्नि च न कार्यम् ॥ ३२ ॥ व्याख्या - अशितो भुद्धः । यात्रा प्रस्थानं तदुन्मुखैः । विद्याया आदिः प्रारंभः । सन्ध्यास्तिस्रोऽपि । पर्व दीपोत्सवादि । नवमेऽन्हीति पूर्वऔौरदिनादिति
1
Aho! Shrutgyanam
प्रथम प्रथमं च क्षौर