Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
काव्यमाला। सीतायां वनं प्रेषितायां शम्बूकं हत्वा प्रतिनिवर्तमानो यानि दयितया सह पूर्व निषेवि. तानि गोदावरीपरिसरस्थानानि तानि दृष्ट्वा मूर्छितो भागीरथीप्रभावाददृश्यसीताकरारवि. न्दस्पर्शमासाद्य साह्रादोच्छासो रामः-'हन्त भो किमेतत् । आथ्योतनं नु हरिचन्दनः पल्लवानां निष्पीडितेन्दुकरकन्दलजो नु सेकः । आतप्तजीविततरोः परितर्पणो मे संजीवनौषधिरसो नु हृदि प्रसिक्तः ॥ स्पर्शः पुरा परिचितो नियतं स एष संजीवनश्च मनसः परिमोहनश्च । संतापजं सपदि यः प्रतिहत्य मोहमानन्दनेन जडतां पुनरातनोति ॥' उक्तं च-'अभ्यासादभिमानाच्च तथा संप्रत्ययादपि । विषयेभ्यश्च तत्त्वज्ञा विदुः प्रीति चतुर्विधाम् ॥ प्रोतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु । अनभ्यस्तेष्वपि पुरा कर्मस्वविषयात्मिका ॥ संकल्पाजायते प्रीतिर्या सा स्यादाभिमानिकी। नान्योऽयमिति यत्र स्यात्प्रतीतिः प्रीतिकारणम् ॥ तत्त्वज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका । प्रत्यक्षा लोकतः सिद्धा स्यात्प्रीतिर्विषयात्मिका । प्रधानफलभूता सा तदर्थाश्चेतरा अपि ।'
एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमादूरत
स्ताम्बूलाहरणच्छलेन रभसाश्लेषोऽपि संविनितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके ___कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ १८ ॥ गृहागतं प्रियं प्रति विदग्धयानुवृत्तिरूपादुपचारादेव कोपश्चरितार्थतां नीतः । यतो दूरादेवाभ्युत्थानादेकस्मिन्पीठे उपवेशनं त्यक्तम् । ताम्बूलस्य वोटिकाया आहरणं तद्व्या. जेन रभसालिङ्गनमपि सम्यग्विनितम् । सखीप्रभृतिपरिजनं सविधे नियुञ्जानया वाङ्मिश्रणमपि न कृतम् । मीलितमलंकारः। यदुक्तम्-'तन्मीलितमिति यस्मिन्समानचि. हेन कोपहर्षादि । अपरेण तिरस्क्रियते नित्येनागन्तुना वापि ॥' यथा-'मदिरामदभरपाटलकपोलतललोचनेषु वदनेषु । कोपो मनस्विनीनां न लक्ष्यते कामिभिः प्रभवन् ।' सावहित्थादरा नायिका प्रगल्भा ॥
दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा
देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषेद्वक्रितकंधरः संपुलकः प्रेमोल्लसन्मानसा
मन्तहाँसलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ १९ ॥ एकासनोपविष्टे द्वे प्रियतमे दृष्ट्वा पृष्ठदेशं सप्रयलमागत्यैकस्या लोचने क्रीडानुबन्धव्याजेन मुद्रयित्वा दक्षिणो नायक इतरां चुम्बति । कथंभूतः सन् । यथा द्वितीयो न
१. 'संगतिः' इति शृङ्गारदीपिका. २. 'ताम्बूलानयनच्छलेन' इति शृङ्गारदीपिका. ३. 'संगते' इति शृङ्गारदीपिका. ४. 'पिधाय' इति शृङ्गारदीपिका. ५. 'तिर्यग्वक्रित' इति शृङ्गारदीपिका. ६. 'सपुलकप्रेमो' इति शृङ्गारदीपिका,
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95