Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
काव्यमाला ।
तस्मात् 'किंचाचितभ्रूलतम्' इति यत्कैश्चित्पाठान्तरं कृतं तद्व्यर्थश्रमपर्यालोचितमरमणीयं च मन्यामहे । पादप्रणामसंपर्के च बहुमानलाभात्प्रसादोन्मुखत्वव्यञ्जकेन वाष्पाम्बुना पूर्णा संवरणायोपक्रान्ता ईक्षणक्रिया यस्य तत्तथोक्तम् । चक्षुरित्येकवचनमवज्ञायोतकम् । कर्तृक्रियादीपकमलंकारः ॥
अङ्गानामतितानवं कुत इदं कस्मादकस्मादिदं मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति । तन्व्यां सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तर
व्यापी बाप्पभरस्तया वैलितया निःश्वस्य मुक्तोऽन्यतः ॥१०॥
तन्व्या तत्कालमेव पराङ्मुखत्वेनान्यतो विवृत्तया बाष्पोत्पीडो निःश्वासपूर्वमुक्तः । किं कृत्वा । इत्युदीर्य । इति किम् । सर्वमिदमङ्गतानवादिकं स्वभावादेव । क्व सति । प्राणश्वरे मया सह यथाकथंचिदेव वामिश्रणं करोत्वित्यनुसंधानेनेति पर्यनुयुञ्जने । इति किम् । हे मनोहरे, अवयवानामतिका कस्मादेतत् । कुतश्चेदं पाण्डुगण्डफलकं मुखम् । क थम् । अकस्मात् । कोऽभिप्रायः - मया ते शरीरदौर्बल्यपाण्डुकपोलत्वसदृशं किमपि न चेष्टितमस्तीति स्वापराधापह्नवः । प्राणेश्वरशब्दस्य चायमभिप्रायः - य एव प्राणेश्वरः स एव यद्युदासीनवत्पृच्छति तदा जीवितव्यस्य किं कार्यमिति । अत एव निःश्वासपूवैमन्यतो भूत्वाश्रुमोक्षः कृतः । व्याजोक्तिरलंकारः । यदुक्तम्- 'व्याजोक्तिश्छद्मनोद्भिनवस्तुरूपनिगूहनम्' । यथा - 'शैलेन्द्रप्रतिपाद्यमानगिरिजा हस्तोपगूढोल्लसद्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यचिवान्सस्मितं शैलान्तःपुरमातृमण्डल गणैर्दृष्टोऽवताद्वः शिवः' ॥ कश्चित्कुपितनायिकाप्रसादनारम्भनिरुपायः कस्यापि रहः सहचरस्याप्रे निवेदयतिपुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥ ५१ ॥
ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनस्विन्या रूढप्रणय सहसोद्गद्गदगिरा ।
१. 'कम्पश्च कस्मादयं' इति शृङ्गारदीपिका. २. 'दयितया' इति शृङ्गारदीपिका. ३. एतयुग्मं शृङ्गारदीपिकायां नास्ति किं तु दशरूपावलोकस्य चतुर्थपरिच्छेदेऽसूयोदाहरणे धनिकेनामरुशतकनात्रैव समुद्धृतमस्ति.
For Private and Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95