Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 89
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । तत्सानन्दमिलदृशोः कथमपि स्मृत्वा गुरूणां पुरो हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित्स्थितम् ॥ १५० ॥ याते गोत्रविपर्यये श्रुतिपथं शय्यागतायाश्चिरं निर्ध्यातं परिवर्तनं हृदि पुनः प्रारब्धमङ्गीकृतम् । भूयस्तत्प्रकृतं कृतं च वलितक्षिप्तैकदोर्लेखया मानिन्या न तु पारितः स्तनभरो नेतुं प्रियस्योरसः ॥ १५१॥ सा यौवनमदोन्मत्ता वयमस्वस्थचेतसः । तस्या लावण्यभङ्गेषु दाहोऽस्मासु विजृम्भते ॥ १५२॥ सति प्रदीपे सत्यग्नौ सत्सु तारामणीन्दुषु । विरामे मृगशावाझ्यास्तमोभूतमिदं जगत् ॥ १५३॥ सुरतविरतौ व्रीडावेशश्रमश्लथहस्तया रहसि गलितं तन्व्या प्राप्तुं न पारितमंशुकम् । रतिरसजडैरङ्गैरङ्गं पिधातुमशक्तया प्रियतमतनौ सर्वाङ्गीणं प्रविष्टमधृष्टया ॥ १६४ ॥ सख्यस्तानि वचांसि यानि बहुशोऽधीतानि युष्मन्मुखा द्वक्ष्येऽहं बहुशिक्षिता क्षणमिति ध्यात्वापि मौनं श्रिता । धूर्तेनैत्य च मण्डलीकृतकुचं गाढं परिष्वज्य मां पीतान्येव सहाधरेण हसता वक्रस्थितान्येव मे ॥ १५५ ॥ उत्कम्पो हृदये स्खलन्ति वचनान्यावेगलोलं मनो गात्रं सीदति चक्षुरश्रुकलुषं चिन्ता मुखं शुष्यति । यस्यैषा सखि पूर्वरङ्गरचना मानः स मुक्तो मया वन्द्यास्ता अपि योषितः क्षितितले यासामयं संमतः॥ १५६ ।। मानव्याधिनिपीडिताहमधुना शक्नोमि तस्यान्तिकं नो गन्तुं न सखीजनोऽस्ति चतुरो यो मां बलान्नेष्यति । मानी सोऽपि जनो न लाघवभयादभ्येति मातः स्वयं कालो याति चलं च जीवितमिति क्षुण्णं मनश्चिन्तया ॥११७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95