Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
गच्छेत्युन्नतया भ्रुवैव गदितं मन्दं वलन्त्या तया
तेनाप्यञ्चितलोचनद्वयपुटेनाज्ञा गृहीता शनैः । संकेताय वलद्दशा पिशुनिता ज्ञाता च दिक्प्रेयसा
गूढः संगमनिश्चयो गुरुपुरोऽप्येवं युवभ्यां कृतः ॥ १४४ ॥ चटुलनयने शून्या दृष्टि कृता खलु केन ते
क इह सुकृती द्रष्टव्यानामुवाह धुरं पराम् । यमभिलिखितप्रख्यैरङ्गैर्न मुञ्चसि चेतसा
वदनकमलं पाणौ कृत्वा निमीलितलोचना ॥ १४५ ॥ चलतु तरला धृष्टा दृष्टिः खला सखि मेखला
स्खलतु कुचयोरुत्कम्पान्मे विदीर्यतु कञ्चकम् । तदपि न मया संभाव्योऽसौ पुनर्दयितः शठः
स्फुटति हृदयं माननान्तर्न मे यदि तत्क्षणम् ॥ १४६ ॥ तैस्तैश्चाटुभिराज्ञया किल तया वृत्ते रतिव्यत्यये
लज्जामन्थरया तया निवसिते भ्रान्त्या मदीयांशुके । तत्पट्टांशुकमुद्वहन्नहमपि स्थित्वा यदुक्तोऽधुना
वेषो युज्यत एष एव हि तवेत्येतन्न विस्मयते ॥ १४७ ॥ पत्रं न श्रवणेऽस्ति बाष्पगुरुणोर्नो नेत्रयोः कज्जलं
रागः पूर्व इवाधरे चरणयोस्तन्व्या न चालक्तकः । वार्तोच्छित्तिषु निष्ठुरेति भवता मिथ्यैव संभाव्यते
सा लेख लिखतु च्युतोपकरणा न्यायेन केनाधुना ॥ १४८ ।। यदि विनिहिता शून्या दृष्टिः किमु स्थिरकौतुका
यदि विरचितो मौने यत्नः किमु स्फुरितोऽधरः । यदि नियमितं ध्याने चेतः कथं पुलकोद्गमः
कृतमभिनयैदृष्टो मानः प्रसीद विमुच्यताम् ॥ ११९ ॥ यद्रात्रौ रहसि व्यपेतविनयं वृत्तं रसात्कामिनो
रन्योन्यं शयनीयमीहितरसावाप्तिप्रवृत्तस्पृहम् ।
For Private and Personal Use Only

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95