Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
३ परिशिष्टम्। मूलपुस्तकेष्वधिकाः श्लोकाःग्रामेऽस्मिन्पथिकाय पान्थ वसतिनँवाधुना दीयते
रात्रावत्र विवाहमण्डपतले पान्थः प्रसुप्तो युवा । तेनोत्थाय खलेन गर्जति घने स्मृत्वा प्रियां तत्कृतं
येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥ १३१ ॥ कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ
स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः । आयाता वयमागमिष्यसि सुहृद्वर्गस्य भाग्योदयैः संदेशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥ १३२ ॥ कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि
सोऽस्तु प्रियस्तव किमत्र विधेयमन्यत् । आश्लेषमर्पय मदर्पितपूर्वमुच्चै
मह्यं समर्पय मदर्पितचुम्बनं च ॥ १३३ ॥ हारो जलार्द्रवसनं नलिनीदलानि
प्रालेयशीकरमुचस्तुहिनांशुभासः। यस्येन्धनानि सरसानि च चन्दनानि
निर्वाणमेष्यति कथं स मनोभवाग्निः ॥ १३४ ॥ तन्वी शरत्रिपथगा पुलिने कपोले
लोले दृशौ रुचिरचञ्चलखञ्जरीटौ । तद्वन्धनाय सुचिरार्पितसुभ्रुचाप
चाण्डालपाशयुगलाविव शून्यकर्णौ ॥ १३५ ॥ पादाङ्गुष्ठेन भूमि किसलयरुचिना सापदेशं लिखन्ती
भूयो भूयः क्षिपन्ती मयि शितशबले लोचने लोलतारे । वकं ह्रीनम्रमीपत्स्फुरदधरपुटं वाक्यगर्भ दधाना ।
यन्मां नोवाच किंचित्स्थितमपि हृदये मानसं तदुनोति ॥ १३६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95