Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
६८
www.kobatirth.org
काव्यमाला ।
Acharya Shri Kailassagarsuri Gyanmandir
तथापि कथमित्याह - इति जानन्नपि । इति किम् । यत्नेनापि कान्ता नयनयोर्गोचरं न गच्छति । किंविशिष्टा । यतोऽन्तरिता । कैः । देशैः । न परं तैः । नदीनां पर्वतानां च शतैः । न केवलमेभिः, विपिनैश्च ॥
चक्षुःप्रीतिप्रसक्ते मनसि परिचये चिन्त्यमानाभ्युपाये
रोगे यातेऽतिभूमिं विकसति सुतरां गोचरे दूतिकायाः । आस्तां दूंरेण तावत्सरभसदयितालिङ्गनानन्दलाभ
स्तनेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं संतनोति ॥ १०० ॥
साभिलाषप्रियाश्लेषसंगमप्राप्तिस्तावद्दूरत एवास्तु । कस्तादृशः सुकृतराशिर्यस्यैवं संपद्यते । तन्मन्दिरोपान्तरथ्यासंचरणमप्यनिर्वचनीयं (अस्मिन्नपि निस्तरणोपाये कश्चित्परेङ्गितज्ञः प्रतिबन्धीभवतीत्यभिप्रायः । केन । मनसा । संस्तवे चिन्त्य - मानप्रातिवेश्मिकमैत्रीप्रभृत्युपाये । अनुरागे प्रकर्षे गते । दूतिकायाः सुतरां पुष्यवन्म... विकसति । अनुभवी वक्ता । 'यत्रासंभाव्यभावो वा' इति विषमभेदः ॥ ) तव प्रियः कथं रमत इति सखीभिः पृष्टा काचिदाह— कान्ते तल्पमुपागते विगलिता नीवी स्वयं बैन्धना
नोज्ञे'
.....
द्वासो विश्लथमेखलागुणघृतं किंचिन्नितम्बे स्थितम् । एतावत्सखि वेद्मि सांप्रतमहं तस्याङ्गसङ्गे पुनः
कोऽयं कास्मि रतं नुं वा कथमिति स्वल्पापि मे न स्मृतिः ॥ १०१ ॥ हे सखि, सांप्रतं तावदेतावदेवाहं जानामि । एतावत्किम् । कान्ते शय्यां प्राप्ते सति नितम्बसिचयबन्धनसंस्पर्शनिर्वृतिं सम्यग्विस्तारयति । स्पर्शमपि विनैव नीवीविसंसनं जातमिति सात्त्विकातिशयः । विश्टङ्गलमेखला तत्रावलम्बितमम्बरं नितम्बे मनाक्स्थितम् । तदङ्गस्पर्शे तु क एषः । का वाहम् । रतमाहोस्वित्केन प्रकारेण । कापि स्मृतिर्नास्तीत्यर्थः । अत एवोक्तम् — 'धन्यासि या कथयसि प्रियसंगमेऽपि विश्रब्धचाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि ॥' इति ॥
कश्चिद्वियोगी स्वगतं वितर्कयति -
प्रासादे सा दिशि दिशि च सा ष्टष्ठतः सा पुरः सा
पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य ।
१. 'चक्षुःप्रीत्या निषण्णे मनसि परिचयाच्चिन्त्यमाने' इति शृङ्गारदीपिका. २. 'याते रागे विवृद्धिं प्रविसरति गिरां विस्तरे' इति शृङ्गारदीपिका. ३. 'दूरे स' इति शृङ्गारदीपिका. ४. 'तत्क्षणात्तद्वासः श्लथ-' इति शृङ्गारदीपिका. ५. 'केवलं' इति शृङ्गा रदीपिका, ६. ‘कोऽसौ’ इति शृङ्गारदीपिका. ७. 'तु किं कथमपि' इति शृङ्गारदीपिका.
For Private and Personal Use Only

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95