Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
| चेदवद्यानुमतिः, अन्यपर्वकर्तव्यता 'त्वादरो न मोक्तव्य' । भवन्मतानुसृत्या सर्वाण्यहानि निषिद्धानि, न तु पर्वातिरि- 4
पौषधबारककृति
इत्यनेनैव वाच्या। किञ्च-श्रीमद्भिरभयदेवसूरिभिरेवोदितं सम- तान्येव । न चैवं । प्रकरणमपि यत् मर्यादाकर्तृ तद्विरुध्यते, A Niवायाङ्गे एकादशे समवाये यदुत-पौषधं-पर्वदिनमष्टम्यादि तत्रोप- तथार्थकरणे कर्तव्यकालस्यैव प्रतिपादनापत्तेः, तथात्वे
Philविमर्शः सन्दोहे
वासोऽभक्तार्थः पौषधोपवास इति इयं व्युत्पत्तिरेख,प्रवृत्तिस्त्वस्य च द्विव्यावहां समुदायेनापि पौषध उच्चरितः केन वाक्येन शब्दस्य आहारशरीरसत्काराब्रह्मव्यापारवर्जने विति । ततश्च निषेध्यः?, उपधानपौषधाश्च कथङ्कारं विधिनिबन्धना भवेयुः?, Ki स्पष्टमेवेदमवसीयते यदुत-पर्वदिवसगतो नियमो नान्यदिने विहाय च शीलाचार्यवचः कल्याणकदिनपौषधाः, शीलाचार्यकर्तव्यतानिषेधाय, किन्तु तत्र नियमेन करणायान्यथा वचसापि प्रतिपूर्णिमं पौषधा अविधिपथप्रवृत्ताः । अन्यच्च त सावधानुमत्या निरवद्यनिषेधेन चात्मानं भवाम्भोधौ मा अम- दिवसाष्टकं यावत् पौषधवतः श्रीविजयनृपस्य विघ्नअत् । अन्यच्च, प्रतिनियतदिवसशब्देन यदि पर्वदिना निवृत्तिरभयस्य सुवाहोः सर्वेषामपि चक्रिणां वासुदेवानां विवक्षिता अभविष्यन् तदा प्राकू तावत् गौरवकारिशब्द- चाष्टमभक्तिकपौषधकरणेनेष्टसिद्धिश्च न कदाचनापि वदनं पूज्यानां नाभविष्यत् , पर्वदिनेष्विति लघुनैव निर्देशेन स्यात्, अविधिप्रवृत्तानामनिष्टफलस्यैवापातात् । विहाय साध्यसिद्धेः, न च निषेधं 'न तु प्रतिदिवसाचरणीया'- भवन्मतं न वचनापि अपर्वणि निषेधः पौषधस्य, प्रत्युत वितिवाक्येन गौरवाध्मातेनोदीरयेत् , किन्तु नापर्वणीत्यनेन आवश्यकचूर्णी 'सव्वेसु कालपव्वेसु' इत्यनेन सर्वदा पौषधलघुनिबन्धेनैव । अन्यच्च 'न तु प्रतिदिवसाचरणीया वित्यनेन स्य कर्तव्यतोक्ता, न तु निषिद्धा कचनापि सावधप्रवृत्तिभी
॥१७॥

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302