Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 301
________________ श्रीसिद्ध सन्दोहे आगमीश्रीसिद्धगिरिस्तवः (३८) गिरिस्तवः द्वारककृति- सिद्धाद्रिं नैव पश्यन्ति, दूरभव्या अभव्यकाः । इत्यमेयप्रभावं तं, ध्यायन्ति यतिकुञ्जराः ॥१॥ अत्राहुर्भावतो ह्येनं, KI न पश्यन्ति तथाविधाः । अभव्यचिद्वेष्वेतनो-ऽपाठि विरहरिणा ॥२॥ आत्माथित्वं तु तत्रास्य, निषिद्धं तेन यत्नतः । । ॥२९॥ अतोऽस्यादर्शनं द्रव्ये, न युक्तं किन्तु भावतः ॥३॥ आधेऽङ्गे भव्यताबोधी. भव्याभव्यत्वसंशयः। गदितो न च तत्रापि, पुण्डरीकाचलदर्शनम् ॥४॥ भावतो जातमप्यस्य, गुरोर्नेति श्रुताद् दृशं । इत्यस्य भावजाष्टि-भव्यासन्नत्वबोधिनी ॥५॥ सम्म युक्तं यतो भाव-दर्शनं नैव तस्य यद् । अन्यतीर्थजिनार्चानां. सम्भवत्यस्य का कथा ।।६।। न चैव महिमाप्यस्या-न्यत्र विशेषणाश्रयात् । मुमुक्षा न भवेत्तस्य, सैव चास्य निबन्धनम् ॥७॥ सिद्धाद्विमुख्यशृङ्गंतु, गृणन्ति गुरुसत्तमाः। न रैवताद्रिदृष्टस्त-त्पालकेनापि भव्यता ॥८॥ अभियुक्तेन सम्बोधे, तान्युपरक्षितानि यत् । न तत्र तद् भवन्मान्यो. भव्यामव्यत्वसंशयः ॥९।। आत्मार्थित्वेन तु सुतरां, द्रष्टुरासनभव्यता । ऊरीकृतागमकृता, न तेनात्र विवादनम् ॥१०॥ भव्यतानि ये यच्च, सूत्रे प्रोक्तमिदं मुखे । तत्तस्य तादृशारेका-जातमोहप्रणुत्तये ॥११॥ नन्वनेनाक्षताद्रेः स्याद् , दर्शनं द्रव्यतः खलु। नासन्नभव्यताबोधि, किन्त्वेतदेवमेव हि ॥१२॥ सदा यथा विदेहेषु, विहरजिनसम्भवः । तद्वदत्र हि सिद्धाद्रेः, तथ्या शक्ति रियं न किम् ॥ १३ ॥ अचिन्त्यमहिमानं तु. नाभिसूनुर्जगावमुं । सहाऽन्यत्र प्रतिष्ठामुं. पुण्डरीकं गणाधिपम् ॥१४॥ अत्र Mक्षेत्रानुभावेने-त्याद्युक्त्या विनिषेधयन् । भावतीर्थे ततः श्रेष्ठः,किं न सानुरयं भवेत् ? ॥१५।। युगादिचरितेशिष्टं हेमचन्द्रेण सूरिणा ॥२९॥

Loading...

Page Navigation
1 ... 299 300 301 302