Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमीद्धारककृति
सन्दोहे
॥५९०॥
एवं च ततः सिद्धा, रत्नत्रितयधारिणः । अतस्त्रयं पुराsत्रोक्तं, कार्यकारणरूपभाक् । ९९५ ।। पाकसिद्धौ यथा वह्निः, साधनत्वेऽपि नेष्यते । तं विनाऽवस्थितेस्तस्य, तथा क्षान्त्यादयोऽत्र तु ॥ ९९६ ।। परं यावद्भवस्थः स्याज्जीवः सञ्चरणाश्रितः । न तावलेशतोऽपि स्यात्, क्षान्त्यादीनां विविक्तता || ९९७ ।। ततश्चारित्ररूपत्वं क्षान्त्यादीनामनाहतं । तथा च दशधोक्तोऽसौ धर्मश्चक्रीव गर्जति ॥ ९९८ ॥ यद्यप्युक्ताः श्रुते धुर्यैर्भावना द्वादशोत्तमाः । अनित्यत्वमुखाः किन्तु सर्वासामन्तिमा फलम् ॥ ९९९ ॥ अत एव हि वैराग्य - भावनाः सम्मताः बुधैः । एता न यद्विनैताभ्य-वरणं न हि रागिणाम् ।। १००० || न विरक्तश्च कश्चित्स्याद्भवानित्यादि (त्यत्व) मोहितः । सर्वाभिर्भावितस्तस्माद्भावनाभिश्चरित्रभाक् ||१००१|| क्षान्त्याद्यलङ्कृतं साधु-वरणं धारयन् पुनः । अष्टभिर्जन्मभिः सिद्धिमानन्दाढ्यां प्रयात्यलम् ||१००२|| एवं स्वाख्यातधर्मे जिनपतिगदिते मोक्षसिद्धये कहेता - वक्ता क्षान्त्यादिरूपान् दशविधसुविधीन् देशितुं शुद्धधर्मान् । पद्यानां सत्पदानां प्रकटमतिजुषां सत्सहस्रं विरच्य, तुष्टयै ध्येयेयमार्य - श्रमणगुणवती सत्सहस्री समग्रा ॥१००३॥ सूर्ये द्रङ्गे सुरम्ये जिनपतिभवनैनें कसत्रैः समृद्धे, ताम्राङ्कात्राऽऽगमानां ततिरतिरुचिरा वर्धमानार्हदये ।
२०० ५
तस्मिंश्चक्रे स्थितेनागमपगणहिता साधुनाऽऽनन्दनाम्ना, पद्मानां सत्सहस्री श्रमणहृदयगा युग्मशून्यद्वित्राणे ||१००४ ॥ इति आगमोद्धारक आचार्यप्रवर श्री आनन्दसागरसूरिपुङ्गवसंदृधा श्रमणधर्मसहस्री ||
श्रमणध
सहली
॥२९०॥

Page Navigation
1 ... 298 299 300 301 302