Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 298
________________ श्रमणध. मसहस्त्री ॥२८८॥ भागमो / वानां. तस्या बोधो हि तात्विकः ॥९६२ ॥ अतो मुष्टिर्जिनेन्द्राणां, ज्ञानं गीयत आहेतैः। आश्रवान् द्धारककृति- सर्वथा हित्वा, संवरः साध्यते यदा ॥ ९६३ ॥ धर्माः क्षान्त्यादयोऽत्रोक्ताः, परमः संवरः स तु । भावना अपि सन्दोहे | चादेया , परे भेदास्तु तद्गताः ॥ ९६४ ॥ दानं यद्दीयते जीवेभ्योऽभयस्य न तत्पुनः। विहाय संयम | यस्मात् , स हि षट्कायरक्षणात् ॥९६५।। धर्मोपग्रहदानं तु, सङ्गत्यागफलं महत् । मन्वते मोहतो जीवा, लाभे हर्ष वचोऽ तिगम् ॥९६६॥ बाह्यानां कालतोऽनादेस्तत्त्यागो धर्महेतवे । यदा श्रेयस्तया भाति, दानं सङ्गक्षतिश्रितम् ॥९६७॥ ॥युग्मम्।। तत एव परं दानात्, क्रियाऽऽख्याता सुदुष्करा । दुस्त्यजत्वं च तस्याः स्यात् . सर्वत्यागस्पृहावतः ॥९६८ ॥ अनुकम्पायुतं कीर्तिदानं यत् प्रोच्यते बुधैः। ते लौकिकफले यस्मात् , तन्न चिन्ता तयोरिह ॥ ९६९ ॥ अत्र स्वर्गापवर्गाहों, जिनर्धमों निरूप्यते । स च क्षान्त्यादिभेदात्मा, दशधा यः पुरोदितः ॥९७० ॥ भेदस्तृतीयो यद्धमें, तपोनामा प्रकीर्त्यते । तत्तपो दशधा धर्म, अवताऽपि समादृतम् ॥ ९७१॥ चतुर्थो भेद आख्यातो, भावाख्यो य उदारधीः । सोऽत्येति द्वादशोक्ता न, भावनाः तत्त्वदृष्टितः ॥ ९७२ ॥ यतो . दानादि कुर्वाणा, जना मत्वा धनादिकं । चापल्यादिगुणोपेतं, तन्वते नान्यथा पुनः ।।९७३॥ तदेवं न चतुर्थोक्तो, धर्मो भिन्नः पुरोदितात् । क्षान्त्यादेः किं च दानादेः, क्रिया चेष्टात्मिका समा ॥ ९७४ ॥ केचिद्धर्म द्विधा प्राहुः, सागारेतरसंश्रितः । हिंसादित्यागतो देश-सर्वभेदेन सत्तमाः ॥९७५|| सोऽप्यत्र संयमाद्धर्मादु-क्तानास्ति प्रभेदभाक । हिंसादेर्देशतस्त्यागः, सर्वतित्यक्षया शुभः ॥ ९७६ ।। सर्वत्यागेन येषां स्या-दभिलाषः समद्यतः।न स परमार्थतो देश-त्यागवान् कथ्यते बुधैः ॥ ९७७ ॥ गुणस्थानं न तस्य स्यात् , पञ्चमं श्रावकोचितं । तत्त्वतस्तु चतुर्थेऽपि, | ॥२.८॥

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302