Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 296
________________ आगमो द्वारककृति सन्दोहे ॥२८६॥ वर्जनं सुखम् ॥९२८॥ अनुभूतं समं नैवा-याति स्मरणमात्मना। किन्तु तत्कारणे-क्षातः, सा च दुःसम्भवा गणे ॥९२९॥ IN श्रमणधस्वभावतः स्मृतिर्दीर्घा, प्राग्रते न गणे भवेत् । परैः पर्यनुयोज्यः स्याद्गणस्थो मुनिसत्तमैः ॥९३०॥ प्राग्रतस्मरणे III मसहस्त्री जातेऽनर्थजाले पतेन्मुनिः। एको गणस्थितस्याशु, विध्याति मदनानलः ।।९३१ ॥ स्त्रीणां परिचयात्कामोऽसन्नपि प्रोद्भवेदलात् । एकाकिनः स सुकरो, रक्षा ताभ्यां गणे मुनेः ॥९३२॥ एकाक्याहारगृद्धः सन् , स्वच्छन्दो लम्पटो भवेत् । विकृतौ गणवर्ती तु, यात्रामात्राशनो ध्रुवम् ॥९३३॥ विकृतीनां ग्रहः काले, गुर्वनुज्ञापुरस्सरं। उत्सर्ग विधाय स्यान्नैवं प्रणीतभोजिता ॥९३४॥ गणव्यवस्थया साधुः, संविभज्य परान् मुनीन् । अगृद्धोऽश्नाति यात्राथ, नवं स्याद् वृतिलोपकः ॥९३५।। नीरोगं बलिनं हृष्टं, दृष्ट्वा गणेश्वरो मुनि । सौकुमार्यविहानाया-तापनादिषु योजयेत् ॥९३६॥ आचाम्लनिर्विकृतिक-प्रमुखं कारयेत्तपः । वाचनादिषु युजीत, दूरदेशान् विहारयेत् ॥९३७॥ रसा दीप्तिकरा नृणां, मदनस्य निषेविताः। रसेयत्तार्थमाचार-स्तदर्थं च गणे स्थितिः॥ ९३८ ॥ विकारोऽक्षमदाधीनो, माद्यन्त्यक्षाणि IA सद्रसात् । विकृतिभ्यो गतिर्दुष्टा, गणे स्थित्वा व्रतं चरेत् ।। ९३९ ॥ मत्ता अश्वा यथा वल्गां, नाश्रयन्ति गजाः सृणिं । विकृतो मत्त एकाकी, न मार्गस्थितिमाचरेत् ॥९४०।। एकाकिनोऽतिरिक्तं स्याद्भोजनं तन्त्रवर्तनात् । स्वादुलोभेन गृह्णीयादतिमात्रं च खादति ॥ ९४१ ॥ गणे स्थितो मुनिर्भुङ्क्ते, मण्डल्यां स्थविरार्पितं । यात्रामात्रां परिज्ञाय, दद्युः स्थविरास्तु भोजनम् ॥ ९४२॥ छन्दनामन्त्रणायुग्मं, सम्भवेद्णवासिनः । आत्मम्भरिभवेदेकः, साधुवात्सल्यवर्जितः ॥९४३॥ विनये न वर्त्तते ोको, धर्ममूले जिनोदिते । वैयावृत्यगुणे नैव, प्रतिपातेन वर्जिते ॥९४४॥ भूषणे रज्यते ह्येको, मत्तो गज इवाङ्क

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302