Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
द्वारककृति
सदो
॥ २८५ ॥
॥ ९९२ ॥ ज्ञातधर्मकथाद्यङ्ग - श्रुतान्याख्यानभाञ्जि तु । शाश्वताङ्गेऽप्यनित्यानि दृष्टान्ते नूतने रसात् ॥ ९९३ ॥ कथा च सद्वितीयानां गणेऽनघाः कथास्ततः । एकाकिनोऽङ्गभूताः स्युः, कथायां गृहमेधिनः ॥ ९१४ ॥ शृङ्गारादिकथासक्ताः, गृहिणस्तन्मुनेरपि । एकाकिनः प्रसङ्गः स्या - तद्विधासु कथास्वलम् ॥ ९१५ || मोक्षणिक योषाः समायान्ति कथाश्रुतेः । एवं चैकाकिनः स्त्रीभिः साधोर्वार्तादृतिः स्फुटा ॥ ९९६ ॥ आरभ्य धार्मिकीं वार्ती, प्रसाद्य मुनिभावनां । अन्ततः काममुग्धास्ताः कथाः काम्या : लपेयुराः ! ।।९१७|| मुग्धः कथासु काम्यासु, मुनिरेको बहिर्व्रजेत् । प्रसङ्गो नैष सत्साधोर्गुरुकुले (पार्श्वे) निवासिनः ||९१८ ।। वृतिरेवं द्वितीयैषा, स्त्रीकथावर्जनात्मिका । सुरक्ष्या तस्य यस्तिष्ठेद्, गणे संयमकाम्यया ॥ ९१९ ॥ मार्ग यान्त्याः स्त्रियाः पश्ये-देकोऽङ्गानि विमोहतः । परारुद्धं स्फुरेन्नेत्रं. मोहो यन्मन आक्रमेत् ॥ ९२०॥ ईक्षिते स्निग्धया दृष्ट्या, वामाङ्गे मानसो मदः । शतशाख भद् भ्रंशोऽस्मात्साधोर्मोक्षवर्त्मनः ||९२१|| उदीर्णे च मनोजाते, कामे भङ्क्त्वा विवेकितां । शतधोन्मार्गमाप्नोति, तत्राश्चर्यकणो न हि ॥९२२॥ गणस्थो युगमात्रेक्षी, साधुभिर्वृत उत्तमैः । दृष्टि संहरते सद्यो, वामाङ्गे क्षणसङ्गिनीम् ॥९२३॥ न च स्थिति निबध्नाति योषा साधुगणस्थितौ । सर्वतः शङ्किनः पापा, योषा लञ्जाविभूषणा ||९२४ || न चार्याः श्राविका वापि, साधूपाश्रयमिति । मुक्त्वाऽष्टमीचतुर्दश्यौ, वाचनाकालमेव च ॥ ९२५ ॥ अङ्गोपाङ्गेन्द्रियाणां न, स्त्रीणां गणगतो मुनिः । ईक्षणे न भवेद् ब्रह्मभञ्जको वृतिरक्षितः ॥ ९२६ ॥ स्त्रीभिः सहैकनैषद्यः स्यान्मुनिः शङ्कितं विना । स प्रसङ्गो गणस्थे न, मुनौ यत्प्रेक्ष्यते परैः ॥ ९२७ ॥ नैकव्यापारव्यग्रत्वात्, गणे न क्षणिको मुनिः । प्राग्रतस्मरणस्यात - स्तत्रैव
श्रमण
धर्म सहस्त्री
1136411

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302