Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 293
________________ आगमी द्वारककृति सन्दोहे श्रमणधर्मसहनी INI.. ॥२८॥ व्रतान्यादाय मेघावी, सूरेस्तानि प्रवर्धयेत् । प्रतियोध्य घनं भव्यान् , शालीन् पञ्चव रोहिणी ॥ ८७९ ॥ सग् जन्तुर्गतीचित्रा, ज्ञात्वा जगदनायकं । समुद्धर्तु सदेहेत, तच्च नैर्ग्रन्थशासनात् ॥८८०।। उद्देशादी श्रुतस्याप्य, गुरोस्तद्गणमोक्षणे। गणे स्थित्वा परान दलो-अच्छेन्मार्गप्रसिद्धये ॥८८१॥ अत एवोच्यते सद्भिः, सूत्रस्योद्देशनादिषु । क्षमाश्रमणहस्तेनेति सूत्रर्णमोक्षणे ।।८८२।। किञ्चोद्देशादिकालेऽपि, परस्मै दानहेतुता । उच्यते सर्वमेतद्धि, स्याद् गुर्वाज्ञावशंवदे ॥८८३॥ मङ्गलत्रितये प्रात्य, मङ्गलं शास्त्रगोचरे । परम्पराविभेदस्याभावाय स गणस्थितेः ।।८८४॥ भगवान गौतमो नन्नु, चैत्यमष्टापदे नगे। जिगमिषः प्रभुं वीरं पप्रच्छषोऽपरे नयः ॥८५। हालिकस्य प्रबोधाय, परस्य क्षेत्रवापने । वीरादिष्टो गतो | किं न ? , गुर्वादेशे न तर्कचित् ॥८८६॥ गतोऽग्निशर्मबोधाय, गौतमो वीरनोदितः । निर्वाणावसरेऽप्येष, गुर्वादेशो नयः सताम् ॥८८७॥ बालं सूत्रं विकुटुं तं, वनं वाचमहेतवे । आदिक्षद् गुरुरादत्त, तथेत्युक्त्वा मुनीश्वरैः ॥८८८॥ महाव्रतादिरक्षार्थ, ज्ञानादीनां विवृद्धये । कषायरोधनाशाभ्यां, वासो गुरुकुले हितः ।। ८८९ ॥ फलान्येतानि सम्प्रेक्ष्य, गुरुवासान्विते मुनौ । धन्यो यावजीवं नैव, गुरूपास्ति मुनिस्त्यजेत् ८९०॥ अशिष्यस्य न शिष्याः स्यु-स्ततस्तीर्थानुपञ्जना। गुरूपास्तिस्ततस्तीर्थे, मूलं मत्वा निषेव्यताम् ।। ८९१ ।। रूढ्या यन्मैथुनत्यागो, ब्रह्मचर्यतया मतः। स संघमे नत इति, मत्वानाधिकृतो न हि ॥८९२॥ मैथुनं वेकशः कुर्वन् , हिंस्यालक्षा नृणां नव । गर्भजानामसख्येयमूच्छिमैरपि (सह) मानुषैः ८९३॥ नासक्ता भुज्यते मारी, ततो मध्यमतीथिकैः । बहिर्धार्थं परिष्कृत्य, त्यक्ता सङ्गविवर्जनात् ।। ८९४ ।। हिंसादीनां प्रसङ्गो म, परसङ्गसमुद्भवः । नान्यकारण (साधन) जन्मा च, परं तद् ब्रह्मणि द्वयम् ।। ८९५।। अतोऽनुक्त्वापि

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302