Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 292
________________ आगमो द्धारककृति सन्दोहे ॥२८२ ।। ar ज्ञानस्यागमः आत्मशाश्वतसौख्यार्थी, मुनिः सूरिं न किं श्रयेत् १ ।। ८६३ ॥ बलाधिपवचः प्रेक्षी, योधः परभवा दिशा | आचार्य - वचनापेक्षो, सुनिः कर्मरिपुं जयेत् ॥ ८६४ ॥ उत्सर्गान्यविधानानि, चारित्राद्यघशोधनं । धुरां तीर्थस्य धर्तुं स्यात्; क्षमो वाक्ये गुरो रतः ||८६६ || घचो यदि विचार्य स्याद् ग्राद्यं सद्गुरुणोदितं । महिमा को गुरोर्वाक्यं गृह्यतेऽम्यस्य सम्मतम् ॥। ८६६ ॥ गङ्गा कुतोमुखी याती-त्यादेशं प्रतिपित्सुना । गुरोर्यथाऽनगारेण यत्नस्तद्वत्परैरपि ॥८६७॥ आचार्यस्य वचः प्राप्य, गणयाऽहेरदावलीं । इति तस्करणोद्योगी, यतीव गुरुगीरतः ॥। ८६८ ॥ गुरोः कुले बसन् साधु - व्रतानि परिपालयेत् । कूलवालकबन्न स्याद् व्रतानां लोपको गणे ॥। ८६९ ।। श्रुत्वा गुरोर्विजानीते, जीवाजीवावधेतरे। बन्धं मोक्षं गतीश्चित्रा, निर्वेदशमसंयमान् ॥ ८७० ॥ न स्थैर्य, न वृद्धिर्न च पाठनं । तस्वान्वेषिश्वप्रभव- मैदम्पर्य गणाद्विना ।। ८७१ ।। प्रभावकानि सम्यक्त्वे, शास्त्राणि न्यायवन्ति च । गुरोरेव कुले साधोः, सिद्धान्तोदधिगाहनम् ॥ ८७२ || अनुपासितगुरु : शैक्षः, शिक्षितोऽपि मयूरवत् । अगुप्तगुह्य उद्दामः, सतामायाति गर्ह्यताम् ॥ ७३ ॥ अयत्नजो यथा पातो, दुर्गतिप्रसरस्तथा । धर्मस्तद्धारकः शिक्षा - साध्यो धर्मो गणे हि सा ||८७४|| क्रुद्धं प्रशमयेत् सूरिः, प्रेर्य संवत्सरावधिं । प्राभृतं त्याजयेत् स्वान्यपक्षवर्तिजने भवम् ||८७५|| रत्नाकराभमीक्षित्रा, गणं कीर्ण गुणद्धिभिः । तद्वर्ती न मदं याति भदीप्तिर्न रवेस्त्विषि ||८७६ ।। न दृष्ट्वा पर्षदं ज्ञानां, शठो न स्यात् प्रपञ्चयपि । नगते रवौ चौरा, अटन्ति स्वेच्छया ध्रुवम् ||८७७|| गणे लुभ्येन्मुनिर्यस्मि स्तमर्थ नाशयेद्गणी । नग्नाटस्य यथा मूर्च्छा - नाशायाच्छेदि कम्बलः ||८७८ ॥ कणधर्मसहस्री ॥ २८२ ॥

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302