Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 290
________________ ॥२८॥ आगमो IN ॥ ८२९॥ आये शस्त्रपरिज्ञाख्येऽधीते षड्जीवकायिके । तुर्ये दशकालिके योगोद्वहनाङ्कितसत्क्रिये ।।८३०॥ ज्ञातेषु षट्सु । श्रमणधद्धारककृति- कायेषु, अद्धितेषु परीक्षया। परिहारे वधादीनां. स्यादुपस्थापना मुनेः ।। ८३१ ॥ अन्यथा यद् भ्रमद्भिक्षामन्यं वा ऽचार- धर्मसहस्त्री HI मादयत् । असूनां स विराद्धा स्याद् , गुरुशिष्यौ सदोषिणौ ।।८३२।। महाव्रतेषु सर्वेषु, गृहीतेषु विमुक्तये । यतनीयं यथा सन्दोहे न स्या-दतिचारोऽतिपातकः ॥ ८३३ ॥ शैवालरन्ध्रसदृक्षः, क्षयोपशमसम्भवः । परिणामोऽत उद्भावोऽतिचाराणां मुनेरपि | ॥८३४॥ साक्षीकृत्य गुरुं तस्मिन् , शोधिते पुरतो न हि । मतशङ्का प्रवृत्तिः स्याद् गुरुनोदनभीतितः ८३५।। एकाकिनो । भवेदादा-वतिचारे मनो घृणा । पश्चाभिस्त्रिंशतां गत्वा, निर्भीकस्तं समाचरेत् ।।८३६।। समूलं ब्रह्मचर्य तु, भवेद् गुरुकुलो- IN/ पितेः । एकाकित्वं प्रगीतं यत् , काममूलं तु पण्डितैः ॥ ८३७॥ धर्मा दशापि संशुद्धा, गुरुकुले निवासिनः । शान्त्यादयो नियोज्या न, वनेऽप्येकान्तवासिनः ॥८३८॥ स्वान्यतीथिकवाक्यादेः, सहने कथिता श्रुते । मुक्तिदाऽऽराधना सर्वा, गुरोर्वसेत्ततः कुले ॥८३९॥ तिरश्चां न हि चारित्रं, महाव्रतेषु सत्स्वपि । इच्छाकाराद्यभावेन, न चातस्तद्गतौ शिवम् ।८४०॥ वासे गुरोः कुले सर्वाः, सामाचार्यो भवन्ति हि । ततो मुक्त्यर्थमातिष्ठेद् , यावजीवं गुरोः कुले ।।८४१॥ एकाकिनोऽपि यत् पाप-कामत्यागेन विद्यते । विहाराज्ञा, सका यस्मात्पदे नोत्सर्गजे मता ॥ ८४२ ।। महत्त्वाय गुरोः कुले, वासस्य गणधारिमिः । ब्रह्मचर्याभिधा प्रोक्ता-द्याचाराङ्गस्य शाश्वती ॥ ८४३ ॥ गुरुं निश्राय बाह्यं स्यात्तपो निर्ग्रहणात्मकं । निष्ठापनं स्वयं तस्य, तन्नाचार्याश्रयं समम् ॥ ८४४ ॥ तपः कर्मक्षयायाल-मान्तरं तद् गुरुश्रितम् । आरम्भान्तो यतस्तस्य, गुरोः पादान्तिके शुभौ ॥८४५॥ गुरवे भक्तमार्य स्व-सुदरं यः प्रपूरयेत् । दैनिकं तस्य शुद्ध स्यात् , प्रत्याख्यानं न चान्यथा । ५२८॥ .

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302