Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
HI
श्रमणध.
||૨૮૭ll
आगमो- A शात् । विना भूषितदेहं च. कामे योषा बलात् कृषेत् ॥९४८॥ गणे भूपातिन स्यात् . स्याञ्चत्तां वारयेद् गणी । उद्दामाश्व द्वारककृति | इवैकाकी. केन धार्येत सत्पथे ॥९४६॥ शब्दे रसे तथा रूपे, गन्धे स्पर्शे च हारिणि । राग्यशङ्को भवेदेको, वैरागी तद्गणं श्रयेत्
मसहस्री ॥९४७॥ समस्तकर्मणां नाशात् , स्वरूपे स्यादवस्थितिः। सर्वकालैकरूपा साऽचलाऽनन्ता शिवालये ॥९४८ ॥ निर्जरा सन्दोहे
संवरेणाढ्या, कर्मनाशाय प्रत्यला । अष्टौ क्षान्त्यादयो धर्माः, संवरद्रुमकन्दलाः ॥ ९४९ ॥ तपो निर्जरयेत्कर्म, प्राग्वद्धं दृढबन्धनं । बहुकालकृतं पाप-मङ्गी भोक्तुमलो न हि ॥ ९५०॥ निकाचितानि कर्माणि, तपसा ज्ञानयोगिना । क्षिप्यन्ते । क्षणमात्रेण, तेन जन्तुबजेच्छिवम् ॥ ९५१॥ एष धर्मो जिनैरुक्तः, स्वयं शान्त्यादितत्परैः। देष्टार्हः स एवात्र, यः । स्वयं पूर्णधर्मकृत् ॥ ९५२ ॥ ननु धर्म द्विधा सूत्र-कारा आहुधुरन्धराः । श्रुतचारित्रभेदाभ्यां, यूयं किं दशधा पुनः ?
॥९५३॥ श्रुतधर्मे बुधैः प्रोक्तः, सिद्धान्तः श्रीजिनोदितः । स च स्वाख्यातधर्मान्न, भेदभाग स गतः पुरा ॥ ९५४ ॥ | परश्चारित्रधर्मो यः, स एवायं क्षमादिकः । न च तद्भिन्नता काचिद्धर्मस्यास्य श्रुतोदितात् ॥९५५।। य एवात्रोदितो धर्मः,
श्रमणस्य क्षमादिकः । तमेवोचुः पुरा भद्र-वाहवो दशकालिके ॥९५६॥ तत्र प्रशस्तधर्मत्व-मेषामूचे मनीषिभिः । प्रशस्तता च धर्मस्य, जिनोक्तत्वेन नान्यथा ॥२.५७।। द्वादश्यां भावनायां स, आख्यातो विस्तृतेरिति । न कश्चिद्भेद उत्प्रेक्ष्य, आगमादृतिकोविदः ॥९५८॥ परं दानादिकं धर्म, चतुर्धाऽऽहुर्मुनीश्वराः। तत्र दानं त्रिधा लोको-त्तममार्गः समादृतम् ॥९५९।। ज्ञानाभयोपकर्तृणां, दानात् कर्मक्षयावहं । मतं दानं प्रबोधस्य, तद्धि तत्वोपदेशजम् ॥९६०॥ तत्त्वानामुपदेशश्च, श्रेयःसाधक इष्यते । स यः क्षान्त्यादिधर्मस्य, स्यात्तु देशनतत्परः ॥ ९६१॥ सप्ततच्या अतो धर्म-कथा साधुजनैर्मता । हेयोपादेयभा
॥२८७॥

Page Navigation
1 ... 295 296 297 298 299 300 301 302