Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
भ्रमणध.
A गुणे बुद्धिः समोज्झने ।। ९७८ ॥ अत एवार्हते धर्म, धर्मः श्राद्धोचितो मतः । यतः षट्कायजीवानां, न श्रद्धापरशासने आगमी
AI ॥९७९॥ यश्च मार्गो मतो मुक्त्यै, तत्त्वार्थायेषु सूरिभिः । सम्यक्त्वज्ञानचारित्र-रूपो धर्मः स एव तु ॥९.८०॥ कार्यकारण- A मसहस्री द्वारककृति
D. रूपत्वात् , परिणामी स नान्यथा। सिद्धेष्यपीष्यते विज्ञैरेतत् त्रयमनाहतम् ॥ ९८१॥ योगशब्देन वाच्योऽपि, स धर्मस्तत्सन्दोहे N त्रयात्मकः । न भिन्नः सोऽपि यत् क्षान्त्या-दिहीनं चरणं न हि ॥९८२॥ सामायिकादिमान साधुः, क्षमेताधिकृतीन यः । । २८९||
वार्षिकादूर्ध्वमाख्यंस्ता निष्काश्य यद् गणाहिः ॥९८३॥ पूर्वान्त्यजिनयोस्तीर्थ-माचेलक्यादिसङ्गतं । नियमात्तत्र साधूनां, । प्रतिक्रान्तिविधिः स्मृतः ॥९८४॥ अनयोरामतं तीर्थ, प्रतिक्रमणयुक्तया। तत्वं यत् क्षामणां सर्व-प्रतिक्रमणवर्तिनाम्
॥९८५ ॥ तच्च क्रोधोपशान्त्यादे-गिंगामि स्फुटं मतं । न शुल्लकवदासेव्या, प्रतिक्रान्तिः क्रुधोद्धरैः ॥९८६॥ फलं चरणमाम्नातं, दर्शनज्ञानयोर्बुधैः । मिथ्यादृशां न ते यस्मा-म व्रतं तेषु लेशतः ॥९८७॥ येऽपि व्रतोज्झिताः श्राद्धास्तेऽपि चारित्रचेतनाः । वधकाया अतस्तेषां, गणना धार्मिकबजे ॥ ९८८ ॥ यश्च क्षान्त्यादिकोऽत्रोक्तो, धर्मो दशविधः पुरा । चारित्रे साधनं वयं, तैहि तच्चैव साध्यते ॥९८९ ॥ साध्यं न साधनस्त्यक्त-मुत्थातुमुच्छ्वसित्यहों ! तन्न संसारगः सत्त्व, एतद्धीनो व्रते स्थितः ॥९९०॥ यच्च सिद्धेषु रारित्रं, नेष्यते तत्वभाषिभिः। विरतीनामभावेन, तन्न जीवगुणाश्रयात् ।।२.९१॥ आत्मनो न गुणश्चेत् स्याचारित्रं तत्कुतः पुनः। मोहकस्तस्य मोहः स्यात्तच्चरणं गुण आत्मनः ॥९९२॥ यावजीवं प्रतिज्ञाया, वधादीनां विधानतः । न सा सिद्धत्वमाप्ते स्यान्न च सा क्रियते पुनः II ॥९९३॥ तन्न सिद्धेषु चारित्रं, विरत्या सञ्चितं पुनः । अनाधृतो गुणो जातो, यः स सिद्धेश्वबाधितः ॥९९४॥ IN U२८९॥

Page Navigation
1 ... 297 298 299 300 301 302