Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
भागमो.
बारककृतिसन्दोहे
॥२७८॥
भवस्तस्य, मूलं कर्माणि यद्यपि । तथापि सक्तिदौरात्म्यान् , निःसङ्गो मुक्त उच्यते ॥ ७९६ ॥ नाशरीरो || भ्रमणध. भवो न स्याद-सङ्गस्य शरीरिता। हानं सर्वशरीराणां, सक्तेर्मुक्तेः क्षणे मतम् ॥ ७९७॥ असङ्गस्यैष महिमा, मसहनी यत्तिष्ठन् कर्मराशिषु । सिद्धो न लिप्यते लोके. कांस्यपात्री यथा जले ॥ ७९८ ॥ चक्री चक्रित्वमुन्जित्वा, ययोक्त्या व्रतमाश्रयेत् । सङ्गस्य महिमाऽपूर्वो, न पात्रं द्रमकस्तया ॥ ७९९ ।। महीमुज्ज्ञितुमद्यच्छे-चक्री परं न सक्तिमान । पार्श्वस्थतां श्रुतिं लब्ध्वा, संगसाधितकल्मषः ॥ ८०० ॥ आहारमादितो गृह्णन् , सक्तस्तन्वा- 8 दिषु ततः। सजेज्जीवो भवं भ्राम्यन्ननाहारः स्वरूपभाक् ॥ ८०२॥ न कर्माणि स्वकं कार्य, प्रभविष्णून्यशरीरके। । नैवाहारेऽप्रसक्तस्य, शरीराणि भवन्ति नु ॥८०३॥ अस्ति धर्मादिभिर्योगः, शाश्वतश्चेतनावतः । स्यात्सक्तिः पुद्गलैस्तैश्वासवः क्षिप्यन्त आश्रये ।।८०४॥ सिद्धान भवमायान्ति, न च भ्राम्यन्ति संमृतौ । असंगत्वात्ततः सर्वा, व्यथाः सङ्गसमुद्भवाः॥८०५॥ परैरभिमता ईशाः. सक्ता भक्त्येकजीवनाः । बालहास्यकरीः काः का, दशा नापुर्विगर्हिताः ॥ ८०६ ॥ प्रकाश्य गुरुतां लोके, गुरखोऽपरतीथिकाः । प्रत्यक्षमवमा लोके, सक्ताः किं नो भवन्त्यमी ? ॥ ८०७ ॥ सङ्ग एव हि संसारो, मुक्तिः । संगवियुक्तता। चिन्तयित्वेति धर्मार्थी, सङ्गं व्युत्सृजेति त्रिधा ॥८०८॥ हित्वा क्रोधं मदं मायां, लोभं चाश्रित्य सुनृतं । सशौचसंयम धृत्वा, तपः सङ्गं विवर्जयेत् ॥८०९ ॥ असूनां परमेकाह्नि, परिणामाः शुभाशुभाः । जायन्तेऽतः स्थिरस्तेषु, स्याद् गुरोः पादसेवया ॥८१०॥ जात्वशुभोदयाजन्तो-शुभा जायते मतिः । कुले गुरोर्वसञ्शीघ्रः, शुभां याति सुशिक्षणात् ॥ ८११ ।। परिणामे शुभे प्राप्ते, पुनराचारमाश्रयेत् । एकस्याचारनाशः स्याद्दुर्लभे सन्मतिक्रिये ॥ ८१२ ॥ अतो A ॥२७॥
-
-
-
-

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302