Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 286
________________ आगमो श्रमणध मसहस्री बारककृतिसन्दोहे SAYA21 ॥२७६॥ रूपभाक् । ब्रुवन्त इति सङ्गात्ते, तीर्थ्यानेष्टं तथा जगुः ७६४॥ देवं गुरुं तथा धर्ममात्मकल्याणहेतवे । श्रयेखनस्तथोक्त्वाऽपि, सक्तस्तान भजतेऽतथान् ॥७६५॥ देवं गुरुं तथा धर्म, नाभव्यः कुत्सितं श्रयेत् । शिवास्थाहीनचित्तत्वात् . सङ्गादन्येऽतथान पुनः ॥ ७६६ ॥ ब्रह्मादिषु न चैकोऽपि, हित्वा संसारचारकं । संन्यस्तः स कथं ध्येयो, विना संगान्मुमुक्षुषु (क्षया) ॥७६७॥ माया संसारखासोऽयं, पाशो दावो महोदधिः। चेनु तत्याग आसेव्ये, को विघ्नः सङ्गमन्तरा ? ॥७६८॥ देवं गुरुं तथा धर्म, श्रये मोक्षस्य लब्धये । मत्वेति तत्कृतावर्थस्च्यादीच्छा सङ्गजादलात् ॥७६९॥ देवपूजागुरूपास्ति-तपांसि प्रत्यहं चरन् । व्यर्थयेत् संगमन्विच्छन्नरो मोक्षार्थकान्यपि ॥७७०॥ चारित्रं दुष्करं श्रित्वा, नाभव्यो लभते शिवं । कासाऽऽभ्युदयिकी सङ्गान् , न तञ्चतो जहाति यत् ॥७७१॥ भूयांसो मोक्षगन्तारी, जीवाः संगसमाश्रयात् । व्रतमाचर्य मोक्षार्ह, भवेऽनन्तश आगताः ॥७७२॥ कर्मक्षयार्थमाम्नाता-चित्रा विधय आगमे । सक्तैः सर्वा विपर्यास्य, क्रियन्ते द्रव्यरूपतः ।। ७७३ ॥ निर्धार्य सङ्गव्यापित्व-माम्नातं श्रुतसागरे। यावन्तः साधका मोक्षे, यांगास्तावन्त आश्रवे ।। ७७४ ॥ चित्रं धर्मेकजीवानामाश्रवास्ते परिश्रवाः। विषव्याप्त्याऽखिलं भक्तं, विषं सक्तेस्तथाऽखिलाः ॥७७५॥ गुणारोहे यथा वृद्धि-गुणानां निर्मलात्मनः । सक्तेस्तथा भवेद् हानि-विपरीतस्थितिगुरुः ॥ ७७६ ॥ सक्त, आरम्भरक्तः स्यान, मत्यादिप्राप्तिवर्जितः । यतो हीनस्य तत्प्राप्ति-भ्यामाभ्यां प्रगीयते ॥७७७।। अतिसक्तः कदर्यः स्यान , निग्रन्थादपि शङ्कितः । ग्रन्थं शासनं श्रोतुं, स्वमेऽपीष्टं न धारयेत् ॥७७८।। चैत्यद्रव्यं कदर्यः सन् नेव देवार्चने व्ययेत् । वर्धयेचाविधिं कृत्वा, हा ! सक्ति किं करोति न ॥७७९॥ सक्तः परस्त्रमादाया-न्याये- M ॥२६॥

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302