Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
श्रमणध
आगमो. द्वारककृतिसन्दोहे
मसहस्री
॥२७५
स्वयम् ॥७४८॥ न सङ्गमन्तरा पूजाऽर्हता सेवा गुरुनने । अनुष्ठाने धृति किन्तु, नान्यथा तस्य घाननम् ॥७४९।। तैलं यथेगुदीजातं, जग्धं निष्काश्य दुर्मलं । बहियाति स्वयं तद्वच्छस्ता सक्तिजिनादिषु ॥७६०॥ सङ्गः संगस्य देषश्च, द्वेषस्य वरमौषधं । अतो धर्मार्थिभिर्विज्ञैः, सेविता शस्तसङ्गिता ॥७५१।। एवं च देवपूजायाः, सेवायाच गुरोः पदोः । दानादेश्च फलख्यायी. नात्येति श्रेय उद्गतिम् ॥७५२॥ .निर्मलं न भवेद्वखं, क्षाराम्भोभिविना क्वचित् । मलविदं तथा जीवा, बद्धाः संगमृते शुभम् ॥७३॥ न यथा मलिनं बस्त्रं, लिष्टं वारि विशोधयेत् । बद्धं जीवं तथा कर्म-हेतुः संगो न मोचयेत् ॥७५४॥ त्याज्यः संगस्त्रिभेदोऽसौ, दृष्टौ कामे च प्रेमणि। धार्यो देवे गुरौ धर्म, यत्तनाशौषधं सकः ॥ ७५५॥ मिथ्यात्वोंदयतः सक्तो, भवभ्रान्तिप्रदे मते। गत्वा प्रेत्य तत्पुष्टि-मझो हो वान मुश्चति ।। ७५६ ॥ सक्ता मिथ्यात्वसंस्कारे, स्यान्मतिः स्वाप्रात्मिका । यथा शाखाग्य- 4 शास्त्राणि तर्कातंकेन किं न हि ॥७५७।। जीवमेवापवदते, पुण्याघाश्रवसंवरान् । सक्तो रमेत कामेषु, तन्मात्रे साध्यतां गतः ॥ ७५८ ॥ श्रान्तबुद्धिः समानर्थानजानानः स्वभावतः । असच्छास्त्रैः सदा सक्त, ईशं कर्तारमाश्रयेत् ॥ ७५९॥ दुःखदौर्गत्यदुर्योनि-जन्ममृत्युजराविलं । सक्तोऽमते तनोतीशा, लोकं त्रुवन्न लज्जते ॥७६०॥ मुखिनोऽत्रासवः स्वल्पाः, प्रचुरा दुःखभोजिनः। तथाप्येनं करोतीश, इत्युशेत्सङ्गसाधितः ॥७६१।। स्वतन्त्रेण समर्थेन, काले नैतावता जगत् । सुखीकृतं न तेनेदं, सक्त ईशं श्रयेत्पुनः ॥७६२॥ पापे जीवं प्रणोद्यादौ, कुर्याच्छिक्षां पुनः स्वयं । चौरकोहकन्यायं स, सक्तो नयति स्रष्टरि ॥ ७६३ ॥ शान्तो दान्तो समक्षश्च, स्याच्चिदानन्द
IM ॥२७५॥

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302