Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 284
________________ आगमो द्वारककृति सन्दोहे ॥२७४॥ तु मन्यन्ते, सङ्गसंहतितापिताः ॥ ७३२|| चैत्यचासे भवेत्साधो - रस्नानस्य मलाङ्गिनः । महत्याशातना सङ्गात्, ते न मम्बते लोलुपाः ॥ ७३३|| साधूनिश्चित्य यचैत्यं साधुवासविधायकं । सावधं तन्न शास्त्रोक्तं सङ्गिनो हृदये दधुः || ७३४ || जिनानां पूजनं मुक्त्यै, चिम्बानां तत्परं तथा । न मुनेः सङ्गसंसर्ग-करस्य भवदं तु तत् ।। ७३५ ।। उत्थाप्य शास्त्रवाक्यानि सङ्गमात्रवशंवदाः । स्वमत्या जिनमुद्दिश्य प्रवर्तन्ते यथा तथा || ७३६|| सक्तान् यथा वशीकृत्य, दासानिव नरान् धरेत् । वेश्या तथा चैत्यवासी, गच्छीकृत्य प्रवर्तयेत् || ७३७|| न धर्म न गुरुं देवं, न शाखं न च सद्गतिं । गणयेञ्चैत्यवासी हा !, मुनिवेषप्रसक्तितः ॥ ७३८ || शिवभूतिश्च्युतो मार्गाच्छासनाच्छास्त्रतोऽपि हि । रत्नकम्बलसङ्गेन, हा ! सङ्गोऽतिभयङ्करः || ७३९ || नोक्तं यत्तन्माधवेनेति न्यायं नग्न आश्रितः । अवमेने सूरिराजोक्तां सक्तः स्थविरकल्पिताम् ॥ ७४०|| सङ्गान्मतस्य चक्रेऽसौ देवं साधुं निरंशुकं । साध्वीलोपमेकमन्धः, पतज्ञ शतमुखः पतेत् ||७४१|| विजने वसनान्नग्नो, नावापाऽऽगममंशतः । मतसङ्गाद्वचोऽवादीनष्टाः सर्वेऽईदागमाः ७४२ ।। पाश्चात्यैस्तन्मतोड् भूतै- रपेक्ष्यागमसंतति । कृता तद्वच आस्थाय शास्त्रसञ्ज्ञाप्रसक्तितः ।। ७४३ || पट्टे सक्तोऽगमत् खादी, क्रियां तां वल्लमेरितां | जिनदत्तां गतः पश्चाज्जने वहीं दुरात्मताम् ||७४४ || नाड्यां सक्तोऽचलो जातोऽर्थे सक्तः प्रतिमाप्लवः । इत्याद्याः साधुवेपस्था, नैके नष्टाः प्रसक्तितः ॥ ७४५|| संसक्ता गृहिलोकेषु भक्तेष्वेके कुसाधवः । व्याख्यासिषुस्त्वपरथा, शास्त्रवाक्यानि तर्कत || ७४६ || मत्वा भयङ्करं सङ्गं. त्याज्योऽसौ धर्मकामिभिः । मोक्षसाध्येषु कार्येषु, श्रेयानुच्छेदधीमताम् || ७४७ || देवे जिने गुरौ साधा - वाचारे सत्क्रियान्विते । शस्तो रागो यतः कृत्वा, निर्जरां याति स धमणध सी ॥२७४॥

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302