Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
द्धारककृति
सन्दोहे
॥२७२ ॥
तस्कृतं फलम् ॥७००॥ नीयमानो यथा 'वे वे' शब्दं कुर्वन्नजो व्रजेत् । 'मे में' शब्दं सदा कुर्वन्, सङ्गादङ्गयेष जीवति ॥७०१ ॥ त्यजन्ति भोगिनं भोगाः, सर्वं जानन् समक्षतः । तथापि सङ्गमूढात्मा धर्मज्ञोऽपि स्पृहां वहेत् ॥ ७०२ ॥ कर्ता भुनक्त्ययं न्यायो, युक्तः पापे फलेऽस्य च । नार्जकोऽस्ति धने भोक्ते त्यवन् सङ्गाद्विमुह्यति ||७०३ || माता पिता स्वसा भार्याः, सोदर्यास्तनयाः स्नुषाः । उपार्जितं धनं लान्ति नैनः किं सङ्ग एषु ते ? || ७०४ ॥ सक्त आ रजत्येष, रौद्रे तिष्ठत्यवारितः । हस्तिघाती यथा सिंहः परार्थमेव चेष्टते ॥७०५ ॥ साधेत्रिहस्तमात्रा भूः स्वैकैव शाटिका निजा । मितभोजनमात्राशी, विश्वं लुभ्यति सङ्गतः ॥७०६ ॥ मित्रमापत्सु स्त्रीं दुःखे, स्वामिनं व्यसनार्णवे । रक्षणे नृपमिच्छद्भिः, सङ्गात् किं किं न कल्प्यते ||७०७ || नार्थो यमस्य घाताय न स्त्री न स्वजनोऽपि च ॥ न देहो नेन्द्रियाण्यस्य, सङ्गात् सर्वेषु मुह्यति ॥७०८|| नाथ जीवितदानाय, क्षमो नाप्यङ्गनाजनः । न वैद्यानां व्रजोऽथापि, सक्तः सर्वान् समीहते ॥७०९ || सक्ति - हिंता न कुत्रापि यत्सा धर्मेऽपि वर्धिता । निहन्तव्यतमाऽन्ते सा भवे मोक्षे च साम्यतः ॥ ७१० || क्षमस्तीर्थकरे सङ्गः, कर्तु नैवानुमन्यते । न केवलं गतो वीरे, जीवत्याद्यो गणी यतः ॥ ७११॥ मरीचिर्दुर्वचोऽवादीत्, सक्तः काये नृपाङ्गजे । कोटा कोटीर्भवान् भ्रान्त - स्तत्सङ्गोऽनर्थभाजनम् ॥ ७१२|| सक्तो ब्रह्मा सवित्र्यां स हरो गौर्या श्रियां हरिः । रतौ कामो न चासक्तो विनार्हन्तं जिनाधिपम् ॥७१३ || निन्द्यां हरसमुत्पत्ति, विरञ्चिः पुरतो गदन् । सुराणां सङ्गत छेदं शिरसो नाप कि हरात् ? ॥ ७९४ ॥ ऋषिकन्यां हरो गत्वा, लिङ्गच्छेदं न चाप किं । संसारगर्तशुकरान, कांस्कान् सङ्गो विभेद न ७१५ || इन्द्रः समाचरत् सङ्गात्, ऋषिकन्यां स्मराकुलः । लेभे
भ्रमणध
धर्मसहस्री
॥ २७२॥

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302