Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
श्रमणध
मसहस्री
॥२७७१
A नाजिनादिषु । तदयुक्तमिति प्रोक्ताऽर्थशुद्धिश्चैत्यकारिणः ॥ ७८० ॥ सक्तो भगवतां चैत्यं, कारयन्नतिसन्धयेत् । कारूं- आगमो
स्तभृतकानभि-सन्धान गदितं श्रुते ॥७८१॥ सक्तोऽर्चा जिनबिम्बाना, कुर्वन् लोभात समादिभिः । वश्चयेन्मालिकादीद्वारककृति
स्तदुक्तो न्यायागमः श्रुते ॥७८२॥ साधूनां संविभागं स, सक्तः कुर्वन् परं दिशेत् । स्वामिनं स्वस्य हा ! कष्टं, सक्तः कां सन्दोहे न दिशं व्रजेत् ।।७८३॥ प्रत्यहं यन्नमस्कार सहितादिकमादृतं । शेष भुङ्क्ते परान दत्वा, तदाऽसक्तस्य शुद्धयति ॥७८४॥
दुःखशय्या यतीनां सा, परार्थे यत्र लुब्धता। सा सक्तावितरा खन्या, शुभाशुभगतिपदे ॥७८५।। सक्तो देहे रसे ऋद्धौ, स्थाने सबै सभक्तिके । द्रङ्गनिर्धमने जातः, सूरियक्षो न कि श्रुतः ।। ७८६ ॥ देवो विकाररहितः, सक्त्या प्राच्यभवस्त्रियां । स्वबीजे जायते हा धिक् !, सक्तेः कष्टकरी दशाम् ॥७८७॥ आराधना जिनादीना-मार्हन्त्यपददायिनी । सा चेत सक्तिमलिना स्यान्न शस्या श्रुतशालिनाम् ॥७८८॥ विनिर्माय जिनाधीश-चैत्यं तद्भक्तिसादरा । दोग्धी पराभ्य उत्पन्ना, सक्त्या राज्ञी न किं शुनी ? ७८९॥ ईदिग्धौ मुनिप्रष्ठौ (बाहुः सुबाहुश्च मुनी) गिरा सूरीशदूषको । जातौ स्त्रीत्वेन सक्त्या कोऽ- 0 नों लोके न सज्ज्यते ॥७९०।। आसक्तस्य मुनेः सक्ति. नाशितुं श्रावकोत्तमैः । स्तन्यं किं कृत्रिमं (न सुधा) कार्य हा ! सक्तेदुष्पतिक्रिया ॥७९१॥ सक्तश्चेत्साधुरागच्छेत् , क्षिप्तचित्तादिकां दशां । मृषोक्त्वाऽपि प्रशास्यः स्यात् किं (का) न सक्तेर्दुरात्मता ? ॥७९२।। यदर्थजातं प्राक् क्षित्यां. क्षिप्तं तद्ग्राह्यतां व्रजेत् । मुनीनामर्थसक्तानां. तुष्टयै सक्त्यै धिगस्तु तत् ॥७९३॥ सङ्गे हते हतं सर्व, सैन्यं मोहप्रभावजं । नतिं कुर्वन्ति तत्सन्तो, वीतरागाय मङ्गले ॥ ७९४ ॥ निहत्य सर्वकर्माणि, नरः सिध्यति चिन्मयः। सक्तेर्माहात्म्यमुद्गातुं, हतमोह इतीर्यते ॥ ७९५ ॥ दुःखमूलं
॥२७७॥

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302