Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
॥२८४॥
भागमो. KI शेषाणां, प्रतानां स्थानकान्यलं । ब्रह्मचर्यसमाधेस्तु, स्थानान्याहुर्गणेश्वराः॥ ८९६॥ कर्षका उसवृद्धानि, रक्षन्ति वृतिहेतुना। | श्रमणधद्वारककृति| धान्यानि जगतीष्टानि, तथा ब्रह्मापि तद्विधेः ॥ ८९७ ॥ यथा पतत्रिणो धान्ये, पशवश्च स्पृहान्विताः। आपतन्ति तथा
Til मसहस्री | ब्रह्म-भङ्गाय वरयोषितः ॥८९८॥ धृत्या तद् दृढया रक्ष्यं, ब्रह्म सा च विवेकिनी। वृतिभिर्नवभिर्युक्ताऽन्यथा धाष्टर्थप्रदर्शिनी सन्दोहे
। ॥ ८९९ ॥ युग्मम् ।। संसक्तां वसतिं यायादेको योषाजनादिभिः । एकसाध्वाश्रितां शय्यां, ते वाऽधिष्ठाय प्रेयूति ॥९००॥ A आगन्तुकां वसंती वालं स्त्रिं नैकः क्षमो भवेत् । निषेद्धं स्यात्स्वयमपि, मन्मथापितचेतनः ॥ ९०१॥ विशेद्रुकुलं सा न, बहिर्निकाश्यते सुखं । न मनोऽपि स्मरात स्यात्, स्मरो यन्न जनाकुले ॥९०२॥ उपसर्गधिया योषो-पस्रष्टुं न गणस्थितं । शक्नोति त्यक्तलजापि, लजावत्यपि सैककम् ॥९०३।। उत्सर्गस्थो गुहाद्वारे, मासान् यश्चतुरोऽवसत् । सोऽप्येकान्तं गतो वेश्यां, किं न कामाय कान्तवान् ? ॥९०४॥ यस्तु गणस्थितः साधुः, क्षमः स्याद् वृतिरक्षणे । अतो ब्रह्मव्रतार्थी स-नित्यं गुरुकुलं श्रयेत् ॥ ९०५ ॥ स्वाध्यायध्यान खिन्नेन, कर्त्तव्या धार्मिकी कथा । पेशाचिकस्य सध्वाः , ख्यानेन यमयोजने । ॥९०६॥ यो यः स्याद्राधको दोष-स्तन्नाशे ये धुरन्धराः । तेषां ज्ञातानि दृष्टान्ताः, स्मार्या येन भवेन सः ॥२०७॥ विधिनिषेधरूपाणि, शास्त्राणि शतशः स्मृतौ । यो न स्यादात्मनः स्थैर्ये, लाभः सैककथानकात् ॥९०८॥ अतः कथानुयोगस्यो पयोग आदिमः श्रुते । गण्डिकाद्यनुयोगोऽपि, मत आख्येयताऽस्पदम् ॥ ९०९ ॥ चरणाद्यनुयोगेषु, कल्पितं दोषहेतवे । कथां तु कल्पितां प्राह, द्रुमपत्रे जिनोऽपि हि ॥९१०॥ अन्यथाऽनुपपन्नत्व-मन्ताप्त्या प्रसाधकं । न्यायनिष्ठस्य लोकस्तु, kil
॥२८४॥ दृष्टान्तात् साध्यसाधकः ॥ ९११॥ अतो बुद्धिप्रभेदानां, दृष्टान्ताः श्रुतईरिताः । इतिहाऽतः कुलीनानां, प्रमाणभूमिमापतत् .
22

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302