Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 268
________________ भागमो. द्वारककृतिसन्दोहे ॥२५८॥ मुख्यानां, कारणानां वियोगतः। वेदनादिभ्य आदत्तेऽवमौदर्येण भोजनम् ॥ ४६५ ॥ न्यूनोदरोऽपि शोभेत, वृत्तेः सङ्ग्रेप- IN/ श्रमणधकारकः। गोचरचर्याऽष्टकं तस्मा-मनिर्भिक्षाटने धरेत ॥४६६॥ आहारार्थ्यपि यः साधु-राहारौत्सुक्यवर्जितः। स धारये- || मसहस्त्री द् बहुविधा-भिग्रहान् गोचराटने ॥४५७॥ एवं निरुत्सुकः साधु-विदधानो भुजिक्रियां । तुल्योऽनशनिना सिद्धं, भ्रातृजायापगोद्धृतौ ॥४६८॥ भाति नो वृत्तिसङ्केपे, लाम्पटथं विकृतौ स्थितं । रसा दीप्तिकरा मोहे दुर्गतिश्च ध्रुवा ततः॥४६९॥ त्यागोऽतो विकृतीनां यस्तपोभेदस्तुरीयकः । उत्सर्गः शासनेऽप्युक्तो, विकृतीनां समुत्सृजौ ॥ ४७० ॥ विकृतौ लम्पटा भूप-मुदायनमुदाहरन् । नाज्ञासन् सुखजीवित्वं, राज्ञस्तस्य मदोद्धराः ॥ ४७१ ॥ सीमन्धरजिनेनोक्तं, चूलायां भिक्षुकीपुरः। अभीक्ष्णं निर्विकृतिका-वस्थां मुनिः समुद्हेत् । । ४७२ ॥ वचः पर्युषणाकल्पे, बलिष्ठानां न प्रावृषि । विकृतिनवकं ग्राह्य विकृतेर्विगतिर्यतः ॥४७३॥विकृतिरसपीनात्मा. बाध्यते स्वैरपीन्द्रियैः । विकारव्रातनिर्मग्न, आर्ते मजत्यनारतम्॥४७॥ दुर्व्यानं नरकद्वारं, ततो दुर्गतिमीरुकः । विकृतीवर्जयेत् प्राणान् , धारयेदन्नभक्षणैः ॥४७॥ सूत्राणामधीतौ यस्मा-दुद्देशादिविधिष्वलम् । आचामाम्लं समादिष्ट, तपस्त्वेन मनीषिभिः ॥ ४७६ ॥ प्रव्रज्यां प्रतिपत्सुः सा, रूद्धा भरतेन सुन्दरी। पष्टिवर्षसहस्राणि. व्यधादाचाम्लसन्ततिम् ॥.४७७॥ धातकी'वण्डभरते हृता द्रौपद्यनारतम् । षष्ठभक्तोत्तरं चक्रे, आचाम्लं परमं तपः॥ ४७८ ।। वर्धमानतपोऽनेके, स्कन्दकाद्या महानराः। आचामाम्लशतान्तं त-तपस्तेपुर्विमुक्तये ॥ ४७९ ॥ श्रीश्रीपालनृपोऽकार्षी-दाराधयितुमुद्यतः। अहंदाद्यां नवपदी-माचामाम्लानि सादरः ॥ ४८० ।। उपधानविधौ मुख्ये, विधिराचाम्लगोचरः । रक्षणे द्वारिकायाः प्राग् , जन आचामाम्लमादधत् ॥ ४८१॥ अधु ॥२५८॥

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302