Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
श्रमण
IN कष्टमास्नातं, पश्चात्कर्मादिशान्तये । न कार्य हस्तशुच्यादि नापितस्य तथाविधौ ॥ ४९८ ॥ अस्नानं गोचरः शय्या, |
पल्यङ्कादिगता भ्रमिः । ग्रामे वा नगरेऽरण्ये, कायकष्टं तपो ह्यदः ॥४९९॥ आतापनां मुनिः कुर्या-चैत्यद्रव्यस्य धर्मसहस्री द्वारकैकृति
रक्षणे। चित्ताकर्षकमेषा य-लोकानामपि शैघयतः ॥ ५०० ॥ नृपादयो विलोक्येवं, मुनिमातापनापरं । ब्रुवन्तीष्टं सन्दोहे
वरं ब्रूत, दद्महे यन्मनोमतम् ॥२०१॥ कायोत्सर्गस्थितः साधु-पुषो ममतां त्यजन् । अनुकूलेतरकार्येषु, निरपेक्षा
मति धरेत् ॥५०२॥ वैरिणां वैरशान्त्यर्थ-मुपसर्गालिसजने । आह्वानमर्यतः कुर्वन् , कायोत्सर्ग करोत्यसौ ॥२०३॥ ॥२६॥
कमठासुरोऽपि श्रीपार्श्वमु ( श्रीपार्श्व कमठो देत्य उ) पद्रोतुमुपागतः। कायोत्सर्गेण स्थास्तुं द्राग् , न च ध्यानमचीचीचलत् ॥५०॥ श्रीपार्श्वदासदत्तेन, नमस्कारेण नागतां । त्यक्त्वा नागेशतामाप्तस्तदेव्या सह रुद्धवान् ॥५०५।। दैत्ये न द्वेषकणिकां, न देवे रागरक्तताम् । अरक्तद्विष्टकायोऽसौ, पार्थोऽभूत् स्वस्वरूपदृक् ॥५०६॥ उत्सर्गस्थो महावीरो, गोपालैरुपसर्गितः। कौशिकेनाहिना नाक-भुवा सङ्गमकेन च ॥५०७॥ न वीर्य प्रतिकाराय, रागे द्वेषे -मनो न च । उत्सर्गे स्वस्वरूपस्य, ध्यानमेवावशिष्यते ॥१०८॥ यथोदयं वेदयन् स, कर्म बद्धं निकाचितं । अपूर्वा (बह्वीं) निर्जरां कुर्वन् । भात्युत्सर्गस्थो 'गुणोन्मतः ॥९०९॥ निर्णयाय विवादस्या-हूता सङ्घन देवता । आज्ञां सीमन्धेरादागा-लात्वा सप्तमनिह्नवे ॥१०॥ छिकायां सर्वसङ्घन, पाक्षिकावश्यकादिषु । क्षुद्रोपद्रवनाशा- IN योत्सर्गो बली विधीयते ॥५११॥ दुःखकर्मक्षयायाल-ममानः क्रियतेऽन्वहम् । उत्सर्गस्ततो वाच्यं किमुत्सर्गे परं बलम् ? b y ॥१२॥ विसम्भोगं विधातुं श्री-संघो द्वादशधा मुनेः। करोत्युद्घाटनोत्सर्ग, सङ्ग्रहेऽप्युपसम्पदे ॥५१३॥ उत्सर्गः ॥२०॥

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302