Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 272
________________ ॥२६२॥ IS मोक्षवर्त्मनः ।यत्पापान विरज्यन्ते, तद् बलं मोहसम्भवम् ॥ ५३१ ॥ पापेभ्यो विरतिं कुर्वन् , मोषिभ्यः शुद्धशर्मणां । संग्रहे 'आगमो. श्रमणधनिरतात्मा तां, देशेनैव तनोत्यलम् ॥ ५३२ ॥ विरतः सर्वपापेभ्यः, परिव्रज्यामुपागतः । तपस्यन्नपि कैवल्यं, यन्नामोति द्वारककृति मसहस्रो कषायतः॥ ५३३॥ मूलमेषां कषायाणा-मिन्द्रियार्थास्ततोऽप्यमून् । परित्यज्योभयान् स्वस्थो, भवैकाग्रमनाः शिवे सन्दोहे ॥५३४॥ ये भ्रान्ता ये च भ्राम्यन्ति. ये भ्रमिष्यन्ति दुर्गतौ। जीवा एतत्कषायाक्ष-कारिताघव्रजोद्भवम् ॥५३५॥ सर्वानेतान् कषायाक्षान् , नरो जेतुं क्षमो भवेत् । मनोवाकाययोगाना, निग्रहे यस्तु तत्परः ॥ ५३६ ॥ अनिगृह्णन् मनः कर्म, सप्तमावनिदुःखदं । किं न प्रसन्नचन्द्रर्षि-रुत्सर्गस्थोऽपि बद्धवान् ? ॥५३७॥ सझिनो देहिनः श्वभ्रष्वखिलेषु प्रयान्ति तत् । माहात्म्यं दुष्टमनसो, मत्वा मनो वशीकुरु ॥ ५३८॥ विपाकं कर्मणां दुष्टं, दीर्घकालीनमात्मसात् । मनः कर्तुं क्षमं दृष्टं, प्रथमं तन्निगृह्यताम् ॥५३९।। अनाप्नुवनिन्द्रियार्थ-मप्रवृत्तो. वधादिषु । सप्तम्यां तन्दुलो बना-त्यायुर्दुष्टमनोबलात् ।।५४०॥ मनोनिग्रहवान् प्राणी, सर्वेन्द्रियार्थभोगवान् । वेद्यं सामयिकं छद्मवीतरागः शुभं व्रजेत् ॥५४१॥ तानेवाभिभवन्ति द्राक् , कषाया इन्द्रियाणि च । निगृहन्ति मनो येन, शुभभावबहिर्गताः ॥५४२॥ मनोऽन्तरेण यद्धिसा-दीनि स्युस्तत्र तत्पदं । द्वितीय मैथुने नेत-द्यत्तन्नैव मनोऽन्तरा ।। ५४३ ॥ षट्खण्डभरतस्वामी, भरतश्चक्रितास्थितः । अवाप केवलं यत्त-न्मनो निग्रहजाद् बलात् ।।५४४॥ तिर्यग्गतेः समायातो, घटतन्दुलभोजनः । तपस्विभ्यः पुरा वन्द्यः, केवली चित्तनिग्रहात् ॥५४५॥ अनन्ता लेमिरे सिद्धिं, जीवाः सामायिकात् पदात् । अन्यसाधनशून्यास्त-न्मनोमाहात्म्यमद्भुतम् ॥ ५४६ ॥ पायस प्राशयन जात-स्तापसानां वो महान् । केवली मानसात्किं न, बलाद्रौतमसम्भवात् ? ॥ ५४७॥ केवली मरुदेव्याप, d ॥२६२॥

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302