Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 276
________________ भागमो श्रमणधमसहस्री द्वारककृतिसन्दोहे ॥२६६॥ यतो मोक्ष-कपाटद्वारकुञ्चिका ॥५९९॥ मोक्षहेतू मते ते द्वे, नियमाद्भव्यदेहिनाम् । अभव्या दूरभव्याश्च, नानयोरतिमादधुः ॥६००॥ गणं धर्मोपधि देहं, गृहीतमखिलं त्यजेत् । साधयेभिरभिष्वङ्ग, उत्तमार्थ श्रुतोदितम् ॥६०१॥ एवमाजीवनं कार्य, साधुना सूक्ष्मदृष्टिना । उत्तमार्थप्रवृत्तेन, तपोऽतोऽभ्यन्तरं मतम् ॥ ६०२॥ प्रपन्नाः शासनं जैन-मेनं विदधिरे तपः । अभ्यन्तरं यथोक्तं त-दान्तरं मुक्तिसाधनम् ॥६०३॥ पापशद्धिन दानाद्येविनयो न ह्यसंयते । वैयावृत्य न सारम्भेऽधीती मिथ्याश्रुते नहि ॥६०४॥ आज्ञोत्तीर्ण न च ध्यानं, नान्ते विवेकशून्यता । जिनोक्तेऽभ्यन्तरे सिद्धे, तपस्यात्मैषिणां परे ॥६०५॥ तपः कार्यद्वयं कुर्यात् , संवरं निर्जरां तथा । मुख्यं ध्येयं निर्जराऽस्मात् , संवरस्त्वर्थतः पतेत् ॥३०६।। आहारादिषु यत्यक्ते-वाश्रवानां गतिर्नहि। कषायेन्द्रिययोगानां, स्वल्पमेव प्रवर्तनात् ॥६०७। तपः संवरभेदेषु, नाधीतमिति चेन्मतिः । न सुन्दरा यतो धर्म, दशधा संस्थितं त्विदम् ॥६०८|| पृथकू तत्वमिदं तत् किं, तपोरूपा नु निर्जरा । तपांसि द्वादशापि स्युः, कर्मशाटैकसाधनम् ॥६०९॥ रोधनिर्जरयोरेवं, पार्थक्यात्तत्त्व भिन्नता । सद्ध्यानयुक्समित्याद्या, जीर्येयुः कर्मसन्ततिम् ॥६१०॥ ननु मोक्षस्य मार्गे न, प्रोक्ते संवरनिर्जरे । सत्यं मार्गः परं हेतुसाध्यरूपतया मतः ॥ ६११ ॥ 'सम्यग्दर्शनमुख्यानि, नातिरेकीणि संवरात् । प्राप्याणि निर्जरातच, यल्लाभः कर्मलाघवात् ॥६१२।। संवृण्वत इमान्येव मूलस्थानानि कर्मणां । निर्जरामप्यमूनि द्राग, बद्धानां तन्वतेऽङ्गिषु ॥६१३॥ अशेषकर्मणां नाशो, निःशेषान्माक्ष उच्यते । क्रमप्राप्या गुणास्तस्मा-न्मोक्षमार्गगति ध्वनेत् ॥६१४॥ अवस्था मोक्षपूर्वान्तां, ब्रतः संवरनिजरे। दिष्ट जीवेतरे तच्चे, न हानादानबुद्धयः ॥६१५॥ छमस्थज्ञानसाफल्ये, युक्ता ॥२६६॥

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302