Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 278
________________ आगमो- INI तथा पुंसां, साहेच्छा तपस्यपि ॥६३२ ॥ शोभते तत्तपस्तेषां, ये स्युर्मुक्त्येकसाधनाः । प्रापुस्तपस्विनोऽनेके, सङ्ग्रहात् भ्रमणद्वारककृति- सनिदानताम् ६३३॥ सर्वकालफलं सयो, निदानात्प्राप्यते परं । अनुबन्धं व्यवच्छिद्य, ततो दुर्गतिभाग् ध्रुवम् ॥ ६३४॥ धर्मसहनी सन्दोहे आरोग्यार्थी यथा भुङ्क्ते, भोजनं यत्तु जीयते । तथैव मार्गगाः सन्त-स्तपस्यन्ति शिवाप्तये ॥ ६३५ ॥ यथाऽग्निः सहते घाता-नयस्पिण्डमपागतः। न च निराश्रयस्यैते. नैव विध्यापनं जलात ॥६३६ ।। तथाऽऽत्मा सङ्गमक्तश्चन्न रमारामयोः । ॥२६८॥ सजेत् । कर्मजातान् महापाता-न कदापि प्रपद्यते ॥ ६३७ ॥महाप्रतिनिधिः कर्म-राज्ञो मोहो महाबलः । संसज्य देहिनः कर्म-कारागारे निपीडति ।। ६३८॥ गत्यादौ जीव आयातो, मूर्च्छत्याहारसङ्गतौ । बलादापद्यते देहा-क्षादिसम्पादनं ततः | ॥६३९।। आजन्मकरणीयाऽत-स्तक्रिया जायतेऽङ्गिनां । निराहारस्य सिद्धस्य, देहादिर्बन्धनं न हि ॥६४०॥ स्निग्धस्य रेणुभिर्गात्रं, सर्वतः श्लिष्यते यथा । सक्तस्य देहिनस्तद्वत्, कर्म श्लिष्यति सर्वतः ।। ६४१ ॥ शुष्के कुड्ये यथा गोलो, न लगेदंशमात्रतः। भवगोलस्तथाऽसक्ने, न लनो न लगिष्यति ॥६४२॥ कर्मवीजं तदा जन्माङ्करं सृजति देहिनां । अज्ञानपांशुराशौ ते, सिञ्चन्ति सङ्गवारिणा ॥६४३॥ कर्म मुग्यं भवो मुग्धो, मुग्धा जन्मजरादयः । ईक्षित्वाऽसङ्गकर्मीशान्, जीवान् सद्धयानवह्निना ॥ ६४४ ।। सतां क्रोधः प्रणामान्तो, मानो नश्यति सत्कृते । माया नश्यति तच्छे यः. सङ्गस्तेभ्योऽपि वर्धते ।।६४५॥ ज्योतीरूपो भवेज्जीवो, यदा सङ्ग परित्यजेत् । आप्तः केवलिना साम्यं, सङ्गादधोभुवं व्रजेत् ॥ ६४६ ।। गीतायाः पुस्तके सक्तो, नाभूत् किं कर्षको मुनिः। शेषाः कर्ममला नाश्या, अखण्डाः खण्डशस्त्वयम् ॥६४७ ॥ मुह्यन्ति । नारकाः क्रोधात्तिर्यग्यूथं तु गर्वतः। मायाया मानवाः सङ्गात् , मुह्यन्ति स्वर्गगा अपि ॥ ६४८ ॥ भवान्तं विबुधा - ॥२६८॥

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302