Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
द्वारककृति
सम्दोहे
॥२६३ ॥
कुचिताङ्गी गतेक्षणा । शिवं धर्ममश्रुत्वापि, मानसादतु लागलात् ।। ५४८ ॥ भागिनेया ग्रामबाह्ये, स्थिता भागे नतीप्सवः । मातुलं लेभिरे किं न केवलं मनसो बलात् ? ।। ५४९ ।। विराद्धा बन्धनात्पाल्याप्कायव्रजतेः पुनः । पात्रनावा मुनिः कि नाभूत्सर्वज्ञो मनोबलात् ? ।।५५० ।। दुष्टेन वचसा प्रापु -जवा भावमनेकशः । पणाङ्गनायास्तद्धीमान् वचः संवृणुते दृढम् ।। ५५१।। घातः शरीरजो रोहे - द्वासरैरेव, नो पुनः। दुर्वाक्यजनितो घातो, मृते रोहति वा न वा ॥ ५५२ || दुर्वाक्यमहतः श्वापि, जात्यो जीवितमुज्झति । धियालोच्य वचः प्रीत- मनवद्यं बुधो वदेत् ॥ ५५३ ॥ मृदुवागनुयोगी यः पर्षदं प्रतिबोधयेत् । मुनिचन्द्र इव द्विष्टा - मन्यथोक्तिर्विपर्ययेत् ॥ ५५४॥ मिथ्यावचः प्रभावेन, मरीचिर्भ्रान्तवान् भवे । वचसा दुष्टतामाप्ता, भवे भ्रान्तास्तु निह्नवः || ५५५ | | साम्येन वचसा शिष्टो, मेघो वीरेण बुद्धवान् । विष्णुना निहतः सिंहः, साम्यवाक्येन शं गतः || ५५६ ॥ दुर्वाग्बाणहताः सन्तो, दिधीर्षन्ति न जीवितं । सम्भावितापकीर्तीनां मृत्युस्तेषां हितावहः ||५५७|| नापकर्तु क्षमा दुष्टाः, सञ्जनान् दुष्टवाक्छरान् । क्षिप्त्वा निहन्तुमिच्छन्ति, दृष्टानां लक्षणं ह्यदः || ५५८|| दुष्टेन वचसा दूनो, गजः सेचनको गतः । अङ्गारपरिखां मुक्त्वा, मर्तु हलविल्लकौ ॥ ५५९ ॥ धर्म्येण वचसा बुद्धा, अनुजा भरतेशितुः । बली च केवल लेमे, भगिनीवचनाडतः ॥५६०॥ समाने केवले तीर्थ - पानां वाग्भ्यो गणेशितां । लेभिरे गणभृज्ज्येष्ठा - स्तद्वचः सुन्दरं हितम् ॥ ५६१ ॥ वचःसंलीनतां विश्र - द्विनयी नयवान् गणी । पारं गत्वाऽनुयोगानां शासनस्य धुरां धरेत् ||५६२ || मनसा कर्मणा दुष्ट - माचीर्ण क्रियते मुधा । मिथ्यादुष्कृतवाक्येन, भावसारं विधानतः ॥ ५६३ ॥ क्रुद्धो मानी प्रपञ्चाढ्यो, लुब्धो मार्गमवातरेत् । यदि सद्वाक्यपीयूष - पानं सद्भि: समर्प्यते ॥ ५६४ ॥ श्रूयते शामितः क्रुद्धो, द्वैपायनोऽन्त्यविष्णुना । सरामेण
1
1
श्रमणध
ही
॥२६३॥

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302