Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 271
________________ भागमो श्रमणध. द्वारककृतिसन्दोहे सफलस्तस्य, निराशंसो दधाति यः। कषायेन्द्रिययोगानां, सलीनत्वं गतापमम् ५१४॥ देवताऽऽवजिता साधो-रुत्सर्गप्रभावतः। प्राप्ता कलहकाले च, कुद्धो मुनिरुपेक्षितः ॥५१५॥ उत्सर्गस्थो मुनिर्बाहु-बली मानाद्रिसंस्थितः । साध्वीभ्यां पहनी शिक्ष्यतां यातो, युगादीशप्रभोगिरा ॥५१६॥ दमदन्तस्य राजर्षेः, कायोत्सर्गो महायशाः । पाण्डवे कौरवे नैव, तापं रोष यतोऽगमत् ॥ ५१७ ॥ अर्जुनाय न चेत्क्रुद्धः, सप्तमानवघातिने । सुदर्शनस्तदोत्सर्गा-नष्टो यक्ष उपद्रवी ।। ५१८ ॥ मायी त्रिगाममध्यस्थ, उत्सर्गी क्षुल्लको मुनिः । निन्दामाप्तस्ततो धेहि, निष्र्कषायत्वमादरात् ॥ ५१९॥ सम्भृतिमुनिरुत्सर्गी, स्त्रीरत्नकेशमोहितः । चक्रीभूय निदानी स, गतः श्वभ्र विनिन्दितः ॥५२०।। चतुर्मासी स्थितः साधु-रुपवासी गुहामुखे। सिंहस्येन्द्रियवेगेन, बाधिता हास्यतां गतः ॥५२१ ।। क्रोधी नाशकरः प्रीते-नाद्विनयशून्यता । शठे न विश्वसेत्कोऽपि, लोभः सर्वभयावहः ५२२॥ मासोपवासक्षपणः, साधुः क्रोधप्रभावतः । चण्डकौशिकसर्पोऽभू-द्वीरदंशकरो हहा ! ॥ ५२३॥ मानाचारित्रमाप्यापि, दिवं गत्वा श्वपाकताम् । लेभे मेतार्यो वीक्ष्यैतन्माने संलेखना वरा ॥५२४ ॥ मायाप्रभावतस्तीर्थकरोऽपि वनिताऽभवत् । श्रीमल्ली तन्न कस्यापि, माया श्रेयस्करी भवेत् ॥५२५॥ निशीथं यावदाटकिं, सिंहकेशरमोदकान् । लिप्मुः साधुन ? तच्छ्य-स्त्यागाल्लोभस्य निस्तुलम् ॥५२६।। कर्माणि भवमूलानि, दूरमात्मश्रिता गुणाः । चतुर्गति' भ्रमस्ताव-द्यावत्प्राणी कषायितः ॥ ५२७ ॥ दुःखमूलो भवस्तस्य, मूलं कर्माण्यशेषतः। नेता तेषां महामोहः, कषायास्तत्स्वरूपिणः ॥५२८|| सम्यक्त्वमात्मनो रूपं, कषायैर्विनिगृह्यते । मिथ्यात्वेन भवो घोरो, जन्तुभिस्त्वनुभूयते ॥५२९॥ पौद्गलं सुखमिच्छद्भिरुपेक्ष्यात्मसुखासिकाम् । पापस्थानानि सेव्यन्ते, न कि मोहवशंवदैः१ ॥५३०॥ जैनेन्द्र शासनं बुद्ध्वा, निश्रेणि IN ॥२६१॥

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302